Bhagavad Gita – Chapter 18 – Part 3

श्रीमद्भगवद्गीता – अष्टादशोऽध्यायः – मोक्षसंन्यासयोगः

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।

भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥

पदच्छेदः

ईश्वरः सर्वभूतानां हृद्देशे अर्जुन तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥

अन्वयः

अर्जुन ! ईश्वरः सर्वभूतानि यन्त्रारूढानि मायया भ्रामयन् सर्वभूतानां हृद्देशे तिष्ठति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • सम्बोधनपदम् = अर्जुन!
    • प्रथमवाक्यम्
      • क्रियापदम् = तिष्ठति
      • वाक्यांश:
        • अधिकरणपदम् = हृद्देशे
        • सम्बन्ध-पदम् = सर्वभूतानाम्
      • वाक्यांश:
        • कर्तृविशेषणम् = भ्रामयन्
        • करणवाचकपदम् = मायया
      • वाक्यांश:
        • कर्मपदम् = सर्वभूतानि
        • कर्मविशेषणम् = यन्त्रारूढानि
      • कर्तृपदम् = ईश्वरः

तमेव शरणं गच्छ सर्वभावेन भारत ।

तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ ६२ ॥

पदच्छेदः

तम् एव शरणं गच्छ सर्वभावेन भारत तत् प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥

अन्वयः

भारत ! सर्वभावेन तम् एव शरणं गच्छ । तत्प्रसादात् परां शान्तिं शाश्वतं स्थानं प्राप्स्यसि ।

पदपरिचयः

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • क्रियापदम् = गच्छ
    • कर्मपदम् = शरणम्
    • कर्मविशेषणम् = तम्
    • अवधारणम् = एव
    • करणवाचकपदम् = सर्वभावेन
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = प्राप्स्यसि
    • कर्मपदम् = स्थानम्
    • कर्मविशेषणम् = पराम्
    • कर्मविशेषणम् = शान्तिम्
    • कर्मविशेषणम् = शाश्वतम्
    • कारणवाचकपदम् = तत्प्रसादात्
    • कर्तृपदम् = (त्वम्)

इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया ।

विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥

पदच्छेदः

इति ते ज्ञानम् आख्यातं गुह्यात् गुह्यतरं मया विमृश्य एतत् अशेषेण यथा इछसि तथा कुरु ॥

अन्वयः

इति मया गुह्यात् गुह्यतरम् एतत् ज्ञानम् ते आख्यातम् । एतत् अशेषेण विमृश्य यथा इच्छसि तथा कुरु।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= आख्यातम्
      • सम्प्रदानपदम् = ते
      • (कर्मणि) कर्मपदम् = ज्ञानम्
      • (कर्मणि) कर्मविशेषणम् = इति
      • वाक्यांश:
        • (कर्मणि) कर्मविशेषणम् = गुह्यतरम्
        • अपादानपदम् = गुह्यात्
      • (कर्मणि) कर्मविशेषणम् = एतत्
      • (कर्मणि) कर्तृपदम् = मया
    • द्वितीयवाक्यम्
      • “यथा” वाक्यांश:
        • ल्यबन्त-वाक्यांश:
          • ल्यबन्तपदम् = विमृश्य
          • करणवाचकपदम् = अशेषेण
          • कर्मपदम् = एतत्
        • क्रियापदम् = इच्छसि
        • संयोजकपदम् = यथा
        • कर्तृपदम् = (त्वम्)
      • “तथा” वाक्यांश:
        • क्रियापदम् = कुरु
        • संयोजकपदम् = तथा
        • कर्तृपदम् = (त्वम्)

सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।

इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ ६४ ॥

पदच्छेदः

सर्वगुह्यतमं भूयः शृणु मे परमं वचः इष्ट असि मे दृढम् इति ततः वक्ष्यामि ते हितम् ॥

अन्वयः

मे सर्वगुह्यतमं परमं वचः भूयः शृणु । मे दृढं इष्टः असि इति ततः ते हितं वक्ष्यामि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = शृणु
    • कर्मपदम् = वचः
    • कर्मविशेषणम् = परमम्
    • कर्मविशेषणम् = सर्वगुह्यतमम्
    • सम्बन्ध-पदम् = मे
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • वाक्यांश:
      • क्रियापदम् = असि
      • कर्तृपदम् = (त्वम्)
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = इष्टः
        • क्रियाविशेषणम् = दृढम्
        • सम्बन्ध-पदम् = मे
      • संयोजकपदम् = इति
    • वाक्यांश:
      • क्रियापदम् = वक्ष्यामि
      • कर्तृपदम् = (अहम्)
      • कर्मपदम् = हितम्
      • सम्प्रदानपदम् = ते
      • संयोजकपदम् = ततः

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।

मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥

पदच्छेदः

मन्मना भव मद्भक्तः मद्याजी मां नमस्कुरु माम् एव एष्यसि सत्यं ते प्रतिजाने प्रियः असि मे ॥

अन्वयः

मन्मना भव । मद्भक्तः मद्याजी मां नमस्कुरु । माम् एव एष्यसि । ते सत्यं प्रतिजाने । मे प्रियः असि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = भव
    • कर्तृ-विशेषण-सूचक-पदम् = मन्मना
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = नमस्कुरु
    • कर्मपदम् = माम्
    • कर्तृपदम् = (त्वम्)
    • कर्तृविशेषणम् = मद्भक्तः
    • कर्तृविशेषणम् = मद्याजी
  • तृतीयवाक्यम्
    • क्रियापदम् = एष्यसि
    • कर्मपदम् = माम्
    • अवधारणम् = एव
    • कर्तृपदम् = (त्वम्)
  • चतुर्थवाक्यम्
    • क्रियापदम् = प्रतिजाने
    • कर्तृपदम् = (अहम्)
    • कर्मपदम् = सत्यम्
    • सम्प्रदानपदम् = ते
  • पञ्चमवाक्यम्
    • क्रियापदम् = असि
    • कर्तृपदम् = (त्वम्)
    • कर्तृ-विशेषण-सूचक-पदम् = प्रियः
    • सम्बन्ध-पदम् = मे

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ६६ ॥

पदच्छेदः

सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः ॥१८.६६॥

अन्वयः

सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = व्रज
    • कर्तृपदम् = (त्वम्)
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = परित्यज्य
      • कर्मपदम् = सर्वधर्मान्
    • कर्मपदम् = माम्
    • कर्मविशेषणम् = एकम्
    • कर्मविशेषणम् = शरणम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = मोक्षयिष्यामि
    • अपादानपदम् = सर्वपापेभ्यः
    • कर्मपदम् = त्वा
    • कर्तृपदम् = अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् = (भव)
    • प्रतिषेधपदम् = मा
    • कर्तृ-विशेषण-सूचक-पदम् = शुचः
    • कर्तृपदम् = (त्वम्)

इदं ते नातपस्काय नाभक्ताय कदाचन ।

न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ ६७ ॥

पदच्छेदः

इदं ते न अतपस्काय न अभक्ताय कदाचन न च अशुश्रूषवे वाच्यं न च मां यः अभ्यसूयति ॥

अन्वयः

इदं ते (उक्तं) कदाचन अतपस्काय न वाच्यम् । न अभक्ताय, न च अशुश्रूषवे, मां यः अभ्यसूयति तस्मै न ।

पदपरिचयः

  • प्रथमवाक्यम
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = वाच्यम्
    • प्रतिषेधपदम् = न
    • सम्प्रदानपदम् = अतपस्काय
    • कालवाचकपदम् = कदाचन
    • कर्तृपदम् = इदम्
    • वाक्यांश:
      • कर्तृविशेषणम् = (उक्तम्)
      • सम्प्रदानपदम् = ते
    • समुच्चय-वाक्यम्
      • सम्प्रदानपदम् = अभक्ताय
      • प्रतिषेधपदम् = न
    • समुच्चय-वाक्यम्
      • सम्प्रदानपदम् = अशुश्रूषवे
      • प्रतिषेधपदम् = न
      • संयोजकपदम् = च
    • समुच्चय-वाक्यम्
      • “यः” वाक्यांश:
        • क्रियापदम् = अभ्यसूयति
        • कर्तृपदम् = यः
        • कर्मपदम् = माम्
      • “तस्मै” वाक्यांश:
        • सम्प्रदानपदम् = तस्मै
        • प्रतिषेधपदम् = न

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।

भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ ६८ ॥

पदच्छेदः

य इदं परमं गुह्यं मद्भक्तेषु अभिधास्यति भक्तिं मयि परां कृत्वा माम् एव एष्यति असंशयः ॥ ६८ ॥

अन्वयः

यः परमं गुह्यम् इदं मद्भक्तेषु अभिधास्यति सः मयि परां भक्तिं कृत्वा माम् एव एष्यति । असंशयः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = अभिधास्यति
      • अधिकरणपदम् = मद्भक्तेषु
      • कर्मपदम् = इदम्
      • कर्मविशेषणम् = परमम्
      • कर्मविशेषणम् = गुह्यम्
      • कर्तृपदम् = यः
    • “सः” वाक्यांश:
      • क्रियापदम् = एष्यति
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = कृत्वा
        • कर्मपदम् = भक्तिम्
        • कर्मविशेषणम् = पराम्
      • कर्तृपदम् = सः
      • कर्मपदम् = माम्
      • अवधारणम् = एव
    • द्वितीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = असंशयः
      • कर्तृपदम् = (एतद्)

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।

भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ६९ ॥

पदच्छेदः

न च तस्मात् मनुष्येषु कश्चित् मे प्रियकृत्तमः भविता न च मे तस्मात् अन्यः प्रियतरः भुवि ॥

अन्वयः

मनुष्येषु च तस्मात् कश्चित् मे न प्रियकृत्तमः । तस्मात् अन्यः प्रियतरः भुवि न च भविता ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • प्रतिषेधपदम् = न
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = प्रियकृत्तमः
      • अपादानपदम् = तस्मात्
      • अधिकरणपदम् = मनुष्येषु
      • अवधारणम् = च
      • सम्बन्ध-पदम् = मे
    • कर्तृपदम् = कश्चित्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = भविता
    • प्रतिषेधपदम् = न
    • संयोजकपदम् = च
    • अधिकरणपदम् = भुवि
    • कर्तृपदम् = अन्यः
    • कर्तृविशेषणम् = प्रियतरः
    • अपादानपदम् = तस्मात्

अध्येष्यते च ये इमं धर्म्यं संवादमावयोः ।

ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ७० ॥

पदच्छेदः

अध्येष्यते च ये इमं धर्म्यं संवादम् आवयोः ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः ॥

अन्वयः

यः च आवयोः इमं धर्म्यं संवादम् अध्येष्यते तेन ज्ञानयज्ञेन अहम् इष्टः स्याम् इति मे मतिः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = मतिः
    • सम्बन्ध-पदम् = मे
    • वाक्यांश:
      • “यः” वाक्यांश:
        • क्रियापदम् = अध्येष्यते
        • कर्मपदम् = संवादम्
        • कर्मविशेषणम् = धर्म्यम्
        • कर्मविशेषणम् = इमम्
        • सम्बन्ध-पदम् = आवयोः
        • कर्तृपदम् = यः
        • संयोजकपदम् = च
      • “तेन” वाक्यांश:
        • क्रियापदम् = स्याम्
        • कर्तृपदम् = अहम्
        • करणवाचकपदम् = ज्ञानयज्ञेन
        • करणविशेषणम् = तेन
        • कर्तृ-विशेषण-सूचक-पदम् = इष्टः
      • संयोजकपदम् = इति

श्रद्धावाननसूयश्च शृणुयादपि यो नरः ।

सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्॥ ७१ ॥

पदच्छेदः

श्रद्धावान् अनसूयः च शृणुयात् अपि यः नरः सः अपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥

अन्वयः

श्रद्धावान् अनसूयः च यः नरः शृणुयात् अपि सः अपि मुक्तः पुण्यकर्मणां शुभान् लोकान् प्राप्नुयात् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = शृणुयात्
      • अवधारणम् = अपि
      • कर्तृपदम् = नरः
      • कर्तृविशेषणम् = यः
      • कर्तृविशेषणम् = श्रद्धावान्
      • कर्तृविशेषणम् = अनसूयः
      • अवधारणम् = च
    • “सः” वाक्यांश:
      • क्रियापदम् = प्राप्नुयात्
      • कर्मपदम् = लोकान्
      • कर्मविशेषणम् = शुभान्
      • सम्बन्ध-पदम् = पुण्यकर्मणाम्
      • कर्तृपदम् = सः
      • अवधारणम् = अपि
      • कर्तृविशेषणम् = मुक्तः

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।

कच्चिदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय ॥ ७२ ॥

पदच्छेदः

कच्चिदेतत् शृतं पार्थ त्वया एकाग्रेण चेतसा कच्चित् अज्ञानसम्मोहः प्रणष्टः ते धनञ्जय ॥

अन्वयः

पार्थ ! त्वया एकाग्रेण चेतसा एतत् श्रुतं कच्चित् । धनञ्जय ! ते अज्ञानसम्मोहः प्रणष्टः कच्चित् ।

पदपरिचयः

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • प्रश्नवाचकपदम् = कच्चित्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= श्रुतम्
    • (कर्मणि) कर्मविशेषणम् = एतत्
    • करणवाचकपदम् = चेतसा
    • करणविशेषणम् = एकाग्रेण
    • (कर्मणि) कर्तृपदम् = त्वया
    • सम्बोधनपदम् = धनञ्जय!
  • द्वितीयवाक्यम्
    • प्रश्नवाचकपदम् = कच्चित्
    • कर्तृ-विशेषण-सूचक-पदम् = प्रणष्टः
    • कर्तृपदम् = अज्ञानसम्मोहः
    • सम्बन्ध-पदम् = ते

अर्जुन उवाच –

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादात्मयाच्युत ।

स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ ७३ ॥

पदच्छेदः

नष्टः मोहः स्मृतिः लब्धा त्वत्प्रसादात् मया अच्युत स्थितः अस्मि गतसन्देहः करिष्ये वचनं तव ॥

अन्वयः

अच्युत ! तव प्रसादात् मोहः नष्टः । स्मृतिः मया लब्धा । गतसन्देहः स्थितः अस्मि । तव वचनं करिष्ये ।

पदपरिचयः

  • सम्बोधनपदम् = अच्युत!
  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = नष्टः
    • कर्तृपदम् = मोहः
    • वाक्यांश:
      • कारणवाचकपदम् = प्रसादात्
      • सम्बन्ध-पदम् = तव
    • द्वितीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • वाक्यांश:
        • (कर्मणि) कर्मविशेषण-सूचक-पदम् = लब्धा
        • (कर्मणि) कर्तृपदम् = मया
      • (कर्मणि) कर्मपदम् = स्मृतिः
    • तृतीयवाक्यम्
      • क्रियापदम् = अस्मि
      • कर्तृ-विशेषण-सूचक-पदम् = स्थितः
      • कर्तृविशेषणम् = गतसन्देहः
      • कर्तृपदम् = (अहम्)
    • चतुर्थवाक्यम्
      • क्रियापदम् = करिष्ये
      • वाक्यांश:
        • कर्मपदम् = वचनम्
        • सम्बन्ध-पदम् = तव
      • कर्तृपदम् = (अहम्)

सञ्जय उवाच –

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।

संवादमिमश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥

पदच्छेदः

इति अहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥

अन्वयः

महात्मनः वासुदेवस्य पार्थस्य च रोमहर्षणम् अद्भुतम् इमं संवादम् इति अहम् अश्रौषम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = अश्रौषम्
    • कर्मपदम् = संवादम्
    • कर्मविशेषणम् = इमम्
    • कर्मविशेषणम् = अद्भुतम्
    • कर्मविशेषणम् = रोमहर्षणम्
    • संयोजकपदम् = इति
    • वाक्यांश:
      • सम्बन्ध-पदम् = वासुदेवस्य
      • सम्बन्ध-विशेषण-पदम् = महात्मनः
    • सम्बन्ध-पदम् = पार्थस्य
    • संयोजकपदम् = च
    • कर्तृपदम् = अहम्

व्यासप्रसादाच्छ्रुतवानेतद् गुह्यमहं परम् ।

योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ ७५ ॥

पदच्छेदः

व्यासप्रसादात् शृतवान् एतत् गुह्यम् अहं परम् योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥

अन्वयः

साक्षात् योगेश्वरात् कृष्णात् कथयतः स्वयं, गुह्यं परम् एतत् योगं व्यासप्रसादात् अहं श्रुतवान् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • कर्तृ-विशेषण-सूचक-पदम् = श्रुतवान्
    • कारणवाचकपदम् = व्यासप्रसादात्
    • कर्मपदम् = योगम्
    • कर्मविशेषणम् = एतत्
    • कर्मविशेषणम् = परम्
    • कर्मविशेषणम् = गुह्यम्
    • वाक्यांश:
      • अपादानपदम् = कृष्णात्
      • अवधारणम् = स्वयम्
    • वाक्यांश:
      • अपादानविशेषणम् = योगेश्वरात्
      • अपादानविशेषणम् = साक्षात्
    • अपादानविशेषणम् = कथयतः
    • कर्तृपदम् = अहम्

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।

केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ ७६ ॥

पदच्छेदः

राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुम् केशवार्जुनयोः पुण्यं हृष्यामि च मुहुः मुहुः ॥

अन्वयः

राजन् ! अद्भुतं पुण्यं केशवार्जुनयोः इमं संवादं संस्मृत्य संस्मृत्य मुहुः मुहुः च हृष्यामि ।

पदपरिचयः

  • सम्बोधनपदम् = राजन्!
  • प्रथमवाक्यम्
    • क्रियापदम् = हृष्यामि
    • क्रियाविशेषणम् = मुहुः
    • अवधारणम् = मुहुः
    • संयोजकपदम् = च
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = संस्मृत्य
      • अवधारणम् = संस्मृत्य
      • कर्मपदम् = संवादम्
      • कर्मविशेषणम् = इमम्
      • सम्बन्ध-पदम् = केशवार्जुनयोः
      • कर्मविशेषणम् = पुण्यम्
      • कर्मविशेषणम् = अद्भुतम्
    • कर्तृपदम् = (अहम्)

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।

विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥ ७७ ॥

पदच्छेदः

तत् च संस्मृत्य संस्मृत्य रूपम् अति अद्भुतं हरेः विस्मयः मे महान् राजन् हृष्यामि च पुनः पुनः ॥

अन्वयः

राजन् ! हरेः अत्यद्भुतं च तत् रूपं संस्मृत्य संस्मृत्य (स्थितस्य) मे महान् विस्मयः । पुनः पुनः च हृष्यामि।

पदपरिचयः

  • सम्बोधनपदम् = राजन्!
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृपदम् = विस्मयः
    • कर्तृविशेषणम् = महान्
    • सम्बन्ध-पदम् = मे
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = संस्मृत्य
      • अवधारणम् = संस्मृत्य
      • कर्मपदम् = रूपम्
      • सम्बन्ध-पदम् = हरेः
      • कर्मविशेषणम् = तत्
      • कर्मविशेषणम् = अत्यद्भुतम्
      • संयोजकपदम् = च
    • द्वितीयवाक्यम्
      • क्रियापदम् = हृष्यामि
      • क्रियाविशेषणम् = पुनः
      • अवधारणम् = पुनः
      • संयोजकपदम् = च
      • कर्तृपदम् = (अहम्)

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥

पदच्छेदः

यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः मतिः मम ॥

अन्वयः

यत्र योगेश्वरः कृष्णः यत्र धनुर्धरः पार्थः तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः (इति) मम मतिः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृपदम् = मतिः
    • सम्बन्ध-पदम् = मम
    • वाक्यांश:
      • “यत्र” वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • कर्तृपदम् = कृष्णः
        • कर्तृविशेषणम् = योगेश्वरः
        • स्थानवाचकपदम् = यत्र
      • “यत्र” वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • कर्तृपदम् = पार्थः
        • कर्तृविशेषणम् = धनुर्धरः
        • स्थानवाचकपदम् = यत्र
      • “तत्र” वाक्यांश:
        • क्रियापदम् = (भवन्ति)
        • कर्तृपदम् = श्रीः
        • कर्तृपदम् = विजयः
        • कर्तृपदम् = भूतिः
        • कर्तृपदम् = ध्रुवा
        • कर्तृपदम् = नीतिः
        • स्थानवाचकपदम् = तत्र
      • संयोजकपदम् = (इति)

References –

  1. 5 Mar 2016 दिनाङ्कयोः नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे अन्तिम कक्षायां पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/7q4  मोक्षसंन्यासयोगः
  3. Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site

Bhagavad Gita – Chapter 18 – Part 2

श्रीमद्भगवद्गीता – अष्टादशोऽध्यायः – मोक्षसंन्यासयोगः

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।

प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥

पदच्छेदः

बुद्धेः भेदं धृतेः च एव गुणतः त्रिविधं शृणु प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥

अन्वयः

धनञ्जय ! गुणतः त्रिविधं बुद्धेः धृतेः च एव भेदं पृथक्त्वेन अशेषेण प्रोच्यमानं शृणु ।

पदपरिचयः

  • सम्बोधनपदम् = धनञ्जय!
  • प्रथमवाक्यम्
    • क्रियापदम् = शृणु
    • कर्तृपदम् = (त्वम्)
    • क्रिया-गर्भ-कर्मपदम्= प्रोच्यमानम्
    • क्रियाविशेषणम् = अशेषेण
    • क्रियाविशेषणम् = पृथक्त्वेन
    • वाक्यांश:
      • कर्मपदम् = भेदम्
      • सम्बन्ध-पदम् = बुद्धेः
      • सम्बन्ध-पदम् = धृतेः
      • संयोजकपदम् = च
      • अवधारणम् = एव
    • वाक्यांश:
    • कर्मविशेषणम् = त्रिविधम्
    • कारणवाचकपदम् = गुणतः

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।

बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ ३० ॥

पदच्छेदः

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥

अन्वयः

पार्थ ! प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मोक्षं च या वेत्ति सा बुद्धिः सात्त्विकी ।

पदपरिचयः

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • “सा” वाक्यांश:
      • क्रियापदम् = वेत्ति
      • कर्तृपदम् = या
      • वाक्यांश:
        • कर्मपदम् = प्रवृत्तिम्
        • कर्मपदम् = निवृत्तिम्
        • संयोजकपदम् = च
        • कर्मपदम् = कार्याकार्ये
        • कर्मपदम् = भयाभये
      • वाक्यांश:
        • कर्मपदम् = बन्धम्
        • कर्मपदम् = मोक्षम्
        • संयोजकपदम् = च
      • “सा” वाक्यांश:
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = सात्त्विकी
        • कर्तृपदम् = बुद्धिः
        • कर्तृविशेषणम् = सा

यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।

अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ ३१ ॥

पदच्छेदः

यया धर्मम् अधर्मं च कार्यं च अकार्यम् एव च अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥

अन्वयः

पार्थ ! यया धर्मम् अधर्मं च कार्यं च अकार्यम् एव च अयथावत् प्रजानाति सा बुद्धिः राजसी ।

पदपरिचयः

 

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • “यया” वाक्यांश:
      • क्रियापदम् = प्रजानाति
      • क्रियाविशेषणम् = अयथावत्
      • वाक्यांश:
        • कर्मपदम् = धर्मम्
        • कर्मपदम् = अधर्मम्
        • संयोजकपदम् = च
      • वाक्यांश:
        • कर्मपदम् = कार्यम्
        • कर्मपदम् = अकार्यम्
        • अवधारणम् = एव
        • संयोजकपदम् = च
      • करणवाचकपदम् = यया
    • “सा” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = राजसी
      • कर्तृपदम् = बुद्धिः
      • कर्तृविशेषणम् = सा

अधर्मं धर्ममिति या मन्यते तमसावृता ।

सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ ३२ ॥

पदच्छेदः

अधर्मं धर्मम् इति या मन्यते तमसा आवृता सर्वार्थान् विपरीतान् च बुद्धिः सा पार्थ तामसी ॥

अन्वयः

पार्थ ! तमसा आवृता या बुद्धिः अधर्मं धर्मम् इति सर्वार्थान् विपरीतान् च मन्यते सा तामसी ।

पदपरिचयः

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • “या” वाक्यांश:
      • क्रियापदम् = मन्यते
      • कर्मपदम् = सर्वार्थान्
      • कर्मविशेषणम् = विपरीतान्
      • कर्तृपदम् = बुद्धिः
      • कर्तृविशेषणम् = या
      • वाक्यांश:
        • कर्तृविशेषणम् = आवृता
        • करणवाचकपदम् = तमसा
      • कर्म-वाक्यांश:
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = धर्मम्
        • कर्तृपदम् = अधर्मम्
        • संयोजकपदम् = इति
      • “सा” वाक्यांश:
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = तामसी
        • कर्तृपदम् = सा

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।

योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥

पदच्छेदः

धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः योगेन अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥

अन्वयः

पार्थ ! योगेन अव्यभिचारिण्या यया धृत्या मनःप्राणेन्द्रियक्रियाः धारयते सा धृतिः सात्त्विकी ।

पदपरिचयः

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • “यया” वाक्यांश:
      • (कर्मणि) क्रियापदम् = धारयते
      • (कर्मणि) कर्मपदम् = मनःप्राणेन्द्रियक्रियाः
      • (कर्मणि) कर्तृपदम् = धृत्या
      • (कर्मणि) कर्तृविशेषणम् = यया
      • (कर्मणि) कर्तृविशेषणम् = अव्यभिचारिण्या
      • करणवाचकपदम् = योगेन
    • “सा” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = सात्त्विकी
      • कर्तृपदम् = धृतिः
      • कर्तृविशेषणम् = सा

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।

प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥

पदच्छेदः

यया तु धर्मकामार्थान् धृत्या धारयते अर्जुन प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥

अन्वयः

अर्जुन ! प्रसङ्गेन फलाकाङ्क्षी यया धृत्या धर्मकामार्थान् धारयते सा धृतिः राजसी ।

पदपरिचयः

  • प्रथमवाक्यम्
  • सम्बोधनपदम् = अर्जुन!
  • प्रथमवाक्यम्
    • “यया” वाक्यांश:
      • क्रियापदम् = धारयते
      • कर्तृपदम् = फलाकाङ्क्षी
      • कर्मपदम् = धर्मकामार्थान्
      • करणवाचकपदम् = प्रसङ्गेन
      • वाक्यांश:
        • करणवाचकपदम् = धृत्या
        • करणविशेषणम् = यया
      • “सा” वाक्यांश:
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = राजसी
        • कर्तृपदम् = धृतिः
        • कर्तृपदम् = सा

यया स्वप्नं भयं शोकं विषादं मदमेव च ।

न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ ३५ ॥

पदच्छेदः

यया स्वप्नं भयं शोकं विषादं मदम् एव च न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥

अन्वयः

पार्थ ! दुर्मेधाः यया स्वप्नं भयं शोकं विषादं मदम् एव च न विमुञ्चति सा धृतिः तामसी ।

पदपरिचयः

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • “यया” वाक्यांश:
      • क्रियापदम् = विमुञ्चति
      • प्रतिषेधपदम् = न
      • कर्मपदम् = स्वप्नम्
      • कर्मपदम् = भयम्
      • कर्मपदम् = शोकम्
      • कर्मपदम् = विषादम्
      • कर्मपदम् = मदम्
      • अवधारणम् = एव
      • संयोजकपदम् = च
      • करणवाचकपदम् = यया
      • कर्तृपदम् = दुर्मेधाः
    • “सा” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = तामसी
      • कर्तृपदम् = धृतिः
      • कर्तृपदम् = सा

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।

अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ ३६ ॥

पदच्छेदः

सुखं तु विदानीं त्रिविधं शृणु मे भरतर्षभ अभ्यासात् रमते यत्र दुःखान्तं च निगच्छति ॥

अन्वयः

भरतर्षभ ! इदानीं मे (वचनात्) त्रिविधं सुखं तु शृणु यत्र अभ्यासात् रमते दुःखान्तं च निगच्छति ।

पदपरिचयः

  • सम्बोधनपदम् = भरतर्षभ!
  • प्रथमवाक्यम्
    • “यत्र” वाक्यांश:
      • क्रियापदम् = रमते
      • कारणवाचकपदम् = अभ्यासात्
      • अधिकरणपदम् = यत्र
      • समुच्चय-वाक्यम्
        • क्रियापदम् = निगच्छति
        • कर्मपदम् = दुःखान्तम्
        • संयोजकपदम् = च
      • “तम्” वाक्यांश:
        • क्रियापदम् = शृणु
        • कर्तृपदम् = (त्वम्)
        • कर्मपदम् = सुखम्
        • कर्मविशेषणम् = “तम्”
        • कर्मविशेषणम् = त्रिविधम्
        • अवधारणम् = तु
        • वाक्यांश:
          • कारणवाचकपदम् = (वचनात्)
          • सम्बन्ध-पदम् = मे
        • कालवाचकपदम् = इदानीम्

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।

तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ ३७ ॥

पदच्छेदः

यत् तत् अग्रे विषम् इव परिणामे अमृतोपमम् तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् ॥

अन्वयः

यत् तत् अग्रे विषम् इव परिणामे अमृतोपमम् आत्मबुद्धिप्रसादजं तत् सुखं सात्त्विकं प्रोक्तम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = यत्
      • कर्तृविशेषणम् = तत्
      • वाक्यांश:
        • अधिकरणपदम् = अग्रे
        • कर्तृविशेषणम् = विषम्
        • संयोजकपदम् = इव
      • वाक्यांश:
        • अधिकरणपदम् = परिणामे
        • कर्तृविशेषणम् = अमृतोपमम्
      • कर्तृविशेषणम् = आत्मबुद्धिप्रसादजम्
    • “तत्” वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= प्रोक्तम्
      • कर्मविशेषण-सूचक-पदम् = सात्त्विकम्
      • कर्मपदम् = सुखम्
      • कर्मविशेषणम् = तत्

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।

परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ ३८ ॥

पदच्छेदः

विषयेन्द्रियसंयोगात् यत् तदग्रे अमृतोपमम् परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥

अन्वयः

यत् तत् विषयेन्द्रियसंयोगात् अग्रे अमृतोपमं परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = यत्
      • कर्तृविशेषणम् = तत्
      • वाक्यांश:
        • कारणवाचकपदम् = विषयेन्द्रियसंयोगात्
        • अधिकरणपदम् = अग्रे
        • कर्तृ-विशेषण-सूचक-पदम् = अमृतोपमम्
      • वाक्यांश:
        • अधिकरणपदम् = परिणामे
        • कर्तृ-विशेषण-सूचक-पदम् = विषम्
        • संयोजकपदम् = इव
      • “तत्” वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= स्मृतम्
        • कर्तृ-विशेषण-सूचक-पदम् = राजसम्
        • कर्तृपदम् = सुखम्
        • कर्तृविशेषणम् = तत्

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।

निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥

पदच्छेदः

यत् अग्रे च अनुबन्धे च सुखं मोहनम् आत्मनः निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ॥

अन्वयः

यत् सुखम् अग्रे च अनुबन्धे च आत्मनः मोहनं निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = निद्रालस्यप्रमादोत्थम्
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = मोहनम्
        • सम्बन्ध-पदम् = आत्मनः
      • कर्तृपदम् = सुखम्
      • कर्तृविशेषणम् = यत्
      • अधिकरणपदम् = अग्रे
      • अधिकरणपदम् = अनुबन्धे
      • संयोजकपदम् = च
    • “तत्” वाक्यांश:
      • क्रिया-गर्भ-कर्मपदम्= उदाहृतम्
      • कर्मविशेषण-सूचक-पदम् = तामसम्
      • कर्मपदम् = तत्

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।

सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः ॥ ४० ॥

पदच्छेदः

न तत् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः सत्त्वं प्रकृतिजैः मुक्तं यत् एभिः स्यात् त्रिभिः गुणैः ॥

अन्वयः

प्रकृतिजैः एभिः त्रिभिः गुणैः यत् मुक्तंस्यात् तत् सत्त्वं पृथिव्यां न अस्ति, दिवि देवेषु वा पुनः (नास्ति) ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = स्यात्
      • कर्तृ-विशेषण-सूचक-पदम् = मुक्तम्
      • करणवाचकपदम् = गुणैः
      • करणविशेषणम् = त्रिभिः
      • करणविशेषणम् = एभिः
      • करणविशेषणम् = प्रकृतिजैः
      • कर्तृपदम् = यत्
    • “तत्” वाक्यांश:
      • क्रियापदम् = अस्ति
      • प्रतिषेधपदम् = न
      • कर्तृ-विशेषण-सूचक-पदम् = सत्त्वम्
      • कर्तृपदम् = तत्
      • अधिकरणपदम् = पृथिव्याम्
      • समुच्चय-वाक्यम्
        • क्रियापदम् = (अस्ति)
        • प्रतिषेधपदम् = (न)
        • क्रियाविशेषणम् = पुनः
        • अधिकरणपदम् = दिवि
        • अधिकरणपदम् = देवेषु
        • संयोजकपदम् = वा

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।

कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ ४१ ॥

पदच्छेदः

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप कर्माणि प्रविभक्तानि स्वभावप्रभवैः गुणैः ॥

अन्वयः

परन्तप ! ब्राह्मणक्षत्रियविशां शूद्राणां च स्वभावप्रभवैः गुणैः कर्माणि प्रविभक्तानि ।

पदपरिचयः

  • सम्बोधनपदम् = परन्तप!
  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = प्रविभक्तानि
    • कर्तृपदम् = कर्माणि
    • सम्बन्ध-पदम् = ब्राह्मणक्षत्रियविशाम्
    • सम्बन्ध-पदम् = शूद्राणाम्
    • संयोजकपदम् = च
    • करणवाचकपदम् = गुणैः
    • करणविशेषणम् = स्वभावप्रभवैः

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।

ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ ४२ ॥

पदच्छेदः

शमः दमः तपः शौचं क्षान्तिः आर्जवमेव च ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्मकर्म स्वभावजम् ॥

अन्वयः

शमः दमः तपः शौचं क्षान्तिः आर्जवम् एव च ज्ञानं विज्ञानम् आस्तिक्यं स्वभावजं ब्रह्मकर्म ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = ब्रह्मकर्म
      • कर्तृविशेषणम् = स्वभावजम्
    • वाक्यांश:
      • कर्तृपदम् = शमः
      • कर्तृपदम् = दमः
      • कर्तृपदम् = तपः
      • कर्तृपदम् = शौचम्
      • कर्तृपदम् = क्षान्तिः
      • कर्तृपदम् = आर्जवम्
      • कर्तृपदम् = ज्ञानम्
      • कर्तृपदम् = विज्ञानम्
      • कर्तृपदम् = आस्तिक्यम्
      • अवधारणम् = एव
      • संयोजकपदम् = च

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।

दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥

पदच्छेदः

शौर्यं तेजः धृतिः दाक्ष्यं युद्धे च अपि अपलायनम् दानम् ईश्वरभावः च क्षात्रं कर्म स्वभावजम् ॥

अन्वयः

शौर्यं तेजः धृतिः दाक्ष्यं युद्धे च अपि अपलायनं दानम् ईश्वरभावः च स्वभावजं क्षात्रं कर्म ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = कर्म
      • कर्तृविशेषणम् = क्षात्रम्
      • कर्तृविशेषणम् = स्वभावजम्
    • वाक्यांश:
      • कर्तृपदम् = शौर्यम्
      • कर्तृपदम् = तेजः
      • कर्तृपदम् = धृतिः
      • कर्तृपदम् = दाक्ष्यम्
      • कर्तृपदम् = युद्धे
      • कर्तृपदम् = दानम्
      • कर्तृपदम् = ईश्वरभावः
      • वाक्यांश:
        • कर्तृपदम् = अपलायनम्
        • अधिकरणपदम् = युद्धे
        • अवधारणम् = अपि
      • संयोजकपदम् = च

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।

परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुश्चत्वारिंशत्तमः(४४) श्लोकः ।

पदच्छेदः

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् परिचर्यात्मकं कर्म शूद्रस्य अपि स्वभावजम् ॥

अन्वयः

कृषिगौरक्ष्यवाणिज्यं स्वभावजं वैश्यकर्म । शूद्रस्य अपि परिचर्यात्मकं स्वभावजं कर्म ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = वैश्यकर्म
    • कर्तृविशेषणम् = स्वभावजम्
    • कर्तृपदम् = कृषिगौरक्ष्यवाणिज्यम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = कर्म
    • कर्तृविशेषणम् = स्वभावजम्
    • सम्बन्ध-पदम् = शूद्रस्य
    • अवधारणम् = अपि
    • कर्तृपदम् = परिचर्यात्मकम्

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।

स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ ४५ ॥

पदच्छेदः

स्वे स्वे कर्मणि अभिरतः संसिद्धिं लभते नरः स्वकर्मनिरतः सिद्धिं यथा विन्दति तत् शृणु ॥

अन्वयः

नरः स्वे स्वे कर्मणि अभिरतः संसिद्धिं लभते । स्वकर्मनिरतः सिद्धिं यथा विन्दति तत् शृणु ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = लभते
    • कर्मपदम् = संसिद्धिम्
    • कर्तृपदम् = नरः
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= अभिरतः
      • कर्मपदम् = कर्मणि
      • कर्मविशेषणम् = स्वे
    • द्वितीयवाक्यम्
      • “यथा” वाक्यांश:
        • क्रियापदम् = विन्दति
        • कर्मपदम् = सिद्धिम्
        • क्रियाविशेषणम् = यथा
        • कर्तृपदम् = स्वकर्मनिरतः
      • “तत्” वाक्यांश:
        • क्रियापदम् = शृणु
        • कर्मपदम् = तत्
        • कर्तृपदम् = (त्वम्)

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।

स्वकर्मणा तमभ्यर्च सिद्धिं विन्दति मानवः ॥ ४६ ॥

पदच्छेदः

यतः प्रवृत्तिः भूतानां येन सर्वम् इदं ततम् स्वकर्मणा तम् अभ्यर्च सिद्धिं विन्दति मानवः ॥

अन्वयः

मानवः यतः भूतानां प्रवृत्तिः, येन इदं सर्वं ततम् तं स्वकर्मणा अभ्यर्च सिद्धिं विन्दति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यतः” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = प्रवृत्तिः
      • सम्बन्ध-पदम् = भूतानाम्
      • अपादानपदम् = यतः
    • “येन” वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = ततम्
      • कर्तृपदम् = सर्वम्
      • कर्तृविशेषणम् = इदम्
      • करणवाचकपदम् = येन
    • “तम्” वाक्यांश:
      • क्रियापदम् = विन्दति
      • कर्मपदम् = सिद्धिम्
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = अभ्यर्च
        • कर्मपदम् = तम्
        • करणवाचकपदम् = स्वकर्मणा
      • कर्तृपदम् = मानवः
      • कर्तृविशेषणम् = यतः

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।

स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४७ ॥

पदच्छेदः

श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात् स्वभावनियतं कर्म कुर्वन् न आप्नोति किल्बिषम् ॥

अन्वयः

विगुणः स्वधर्मः स्वनुष्ठितात् परधर्मात् श्रेयान् । स्वभावनियतं कर्म कुर्वन् किल्बिषं न आप्नोति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = श्रेयान्
      • अपादानपदम् = परधर्मात्
      • अपादानविशेषणम् = स्वनुष्ठितात्
    • कर्तृपदम् = स्वधर्मः
    • कर्तृविशेषणम् = विगुणः
  • द्वितीयवाक्यम्
    • क्रियापदम् = आप्नोति
    • प्रतिषेधपदम् = न
    • कर्मपदम् = किल्बिषम्
    • क्रिया-गर्भ-कर्तृपदम्= कुर्वन्
    • कर्मपदम् = कर्म
    • कर्मविशेषणम् = स्वभावनियतम्

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।

सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ ४८ ॥

पदच्छेदः

सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् सर्वारम्भाः हि दोषेण धूमेन अग्निः इव आवृताः ॥

अन्वयः

कौन्तेय ! सदोषमपि सहजं कर्म न त्यजेत् । धूमेन हि अग्निः इव सर्वारम्भाः दोषेण आवृताः ।

पदपरिचयः

  • सम्बोधनपदम् = कौन्तेय!
  • प्रथमवाक्यम्
    • क्रियापदम् = त्यजेत्
    • प्रतिषेधपदम् = न
    • कर्मपदम् = कर्म
    • कर्मविशेषणम् = सहजम्
    • कर्मविशेषणम् = सदोषम्
    • अवधारणम् = अपि
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = आवृताः
      • करणवाचकपदम् = दोषेण
    • कर्तृपदम् = सर्वारम्भाः
    • वाक्यांश:
      • कर्तृविशेषणम् = अग्निः
      • संयोजकपदम् = इव
    • करणवाचकपदम् = धूमेन
    • अवधारणम् = हि

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।

नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥ ४९ ॥

पदच्छेदः

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः नैष्कर्म्यसिद्धिं परमां सन्न्यासेन अधिगच्छति ॥

अन्वयः

सर्वत्र असक्तबुद्धिः जितात्मा विगतस्पृहः सन्न्यासेन परमां नैष्कर्म्यसिद्धिम् अधिगच्छति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = अधिगच्छति
    • कर्मपदम् = नैष्कर्म्यसिद्धिम्
    • कर्मविशेषणम् = परमाम्
    • करणवाचकपदम् = सन्न्यासेन
    • कर्तृपदम् = विगतस्पृहः
    • कर्तृविशेषणम् = जितात्मा
    • वाक्यांश:
      • कर्तृविशेषणम् = असक्तबुद्धिः
      • अधिकरणपदम् = सर्वत्र

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।

समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥

पदच्छेदः

सिद्धिं प्राप्तः यथा ब्रह्म तथा आप्नोति निबोध मे समासेन एव कौन्तेय निष्ठा ज्ञानस्य या परा ॥

अन्वयः

कौन्तेय ! सिद्धिं प्राप्तः ब्रह्म यथा आप्नोति तथा मे (वचनात्) निबोध या ज्ञानस्य परा निष्ठा समासेन एव।

पदपरिचयः

  • सम्बोधनपदम् = कौन्तेय!
  • प्रथमवाक्यम्
    • “यथा” वाक्यांश:
      • क्रियापदम् = आप्नोति
      • क्रियाविशेषणम् = यथा
      • कर्मपदम् = ब्रह्म
      • वाक्यांश:
        • कर्तृपदम् = प्राप्तः
        • कर्मपदम् = सिद्धिम्
      • “तथा” वाक्यांश:
        • क्रियापदम् = निबोध
        • क्रियाविशेषणम् = तथा
        • कर्तृपदम् = (त्वम्)
        • वाक्यांश:
          • कारणवाचकपदम् = (वचनात्)
          • सम्बन्ध-पदम् = मे
        • कर्म-वाक्यांश:
          • कर्मपदम् = निष्ठा
          • कर्मविशेषणम् = परा
          • सम्बन्ध-पदम् = ज्ञानस्य
        • कर्मविशेषणम् = या
        • करणवाचकपदम् = समासेन

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।

शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ ५१ ॥

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।

ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ ५२ ॥

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।

विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ ५३ ॥

दच्छेदः

बुद्ध्या विशुद्धया युक्तः धृत्या आत्मानं नियम्य च शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ध्यानयोगपरः नित्यं वैराग्यं सम् उपाश्रितः ॥ अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् विमुच्य निर्ममः शान्तः ब्रह्मभूयाय कल्पते ॥

अन्वयः

विशुद्धया बुद्ध्या युक्तः धृत्या आत्मानं नियम्य च शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ व्युदस्य च विविक्तसेवी लघ्वाशी यतवाक्कायमानसः नित्यं ध्यानयोगपरः वैराग्यं समुपाश्रितः अहारं बलं दर्पं कामं क्रोधं परिग्रहं विमुच्य शान्तः निर्ममः ब्रह्मभूयाय कल्पते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = कल्पते
    • सम्प्रदानपदम् = ब्रह्मभूयाय
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = नियम्य
      • कर्मपदम् = आत्मानम्
      • संयोजकपदम् = च
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = त्यक्त्वा
      • कर्मपदम् = विषयान्
      • कर्मविशेषणम् = शब्दादीन्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = व्युदस्य
      • कर्मपदम् = रागद्वेषौ
    • वाक्यांश:
      • कर्तृपदम् = युक्तः
      • करणवाचकपदम् = बुद्ध्या
      • करणविशेषणम् = विशुद्धया
    • कर्तृविशेषणम् = विविक्तसेवी
    • कर्तृविशेषणम् = लघ्वाशी
    • वाक्यांश:
      • कर्तृविशेषणम् = यतवाक्कायमानसः
      • कालवाचकपदम् = नित्यम्
    • वाक्यांश:
      • कर्तृविशेषणम् = समुपाश्रितः
      • कर्मपदम् = वैराग्यम्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = विमुच्य
      • कर्मपदम् = अहारम्
      • कर्मपदम् = बलम्
      • कर्मपदम् = दर्पम्
      • कर्मपदम् = कामम्
      • कर्मपदम् = क्रोधम्
      • कर्मपदम् = परिग्रहम्
    • कर्तृपदम् = शान्तः
    • कर्तृविशेषणम् = निर्ममः

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।

समः सर्वेषु भूतेषु मद्भक्तिंलभते पराम् ॥ ५४ ॥

पदच्छेदः

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥

अन्वयः

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । सर्वेषु भूतेषु समः परां मद्भक्तिं लभते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = शोचति
    • प्रतिषेधपदम् = न
    • कर्तृपदम् = प्रसन्नात्मा
    • कर्तृविशेषणम् = ब्रह्मभूतः
    • समुच्चय-वाक्यम्
      • क्रियापदम् = काङ्क्षति
      • प्रतिषेधपदम् = न
    • द्वितीयवाक्यम्
      • क्रियापदम् = लभते
      • कर्मपदम् = मद्भक्तिम्
      • कर्मविशेषणम् = पराम्
      • वाक्यांश:
        • कर्तृपदम् = समः
        • अधिकरणपदम् = भूतेषु
        • अधिकरण-विशेषणम् = सर्वेषु

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।

ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ ५५ ॥

दच्छेदः

भक्त्या माम् अभिजानाति यावान् यः च अस्मि तत्त्वतः ततः मां तत्त्वतः ज्ञात्वा विशते तदनन्तरम् ॥

अन्वयः

भक्त्या तत्त्वतः यावान् यः च अस्मि (तादृशं) माम् अभिजानाति ततः मां तत्त्वतः ज्ञात्वा तदनन्तरं विशते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = अभिजानाति
    • क्रियाविशेषणम् = तत्त्वतः
    • करणवाचकपदम् = भक्त्या
    • कर्मपदम् = माम्
    • कर्म-वाक्यम्
      • क्रियापदम् = अस्मि
      • कर्तृ-विशेषण-सूचक-पदम् = यावान्
      • कर्तृ-विशेषण-सूचक-पदम् = यः
      • संयोजकपदम् = च
      • कर्तृपदम् = (अहम्)
      • संयोजकपदम् = (इति)
    • द्वितीयवाक्यम्
      • क्रियापदम् = विशते
      • कर्मपदम् = तदनन्तरम्
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = ज्ञात्वा
        • क्रियाविशेषणम् = तत्त्वतः
        • कर्मपदम् = माम्
      • अपादानपदम् = ततः

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।

मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ ५६ ॥

पदच्छेदः

सर्वकर्माणि अपि सदा कुर्वाणः मद्व्यपाश्रयः मत्प्रसादात् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥

अन्वयः

सदा सर्वकर्माणि कुर्वाणः अपि मद्व्यपाश्रयः मत्प्रसादात् अव्ययं शाश्वतं पदम् अवाप्नोति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = अवाप्नोति
    • कर्मपदम् = पदम्
    • कर्मविशेषणम् = शाश्वतम्
    • कर्मविशेषणम् = अव्ययम्
    • कारणवाचकपदम् = मत्प्रसादात्
    • कर्तृपदम् = मद्व्यपाश्रयः
    • वाक्यांश:
      • कर्तृविशेषणम् = कुर्वाणः
      • अवधारणम् = अपि
      • कर्मपदम् = सर्वकर्माणि
      • कालवाचकपदम् = सदा

चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः ।

बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ ५७ ॥

दच्छेदः

चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः बुद्धियोगम् उपाश्रित्य मच्चित्तः सततं भव ॥

अन्वयः

सर्वकर्माणि चेतसा मयि सन्न्यस्य बुद्धियोगम् उपाश्रित्य मत्परः (सन्) सततं मच्चित्तः भव ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = भव
    • कर्तृ-विशेषण-सूचक-पदम् = मच्चित्तः
    • कालवाचकपदम् = सततम्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = सन्न्यस्य
      • अधिकरणपदम् = मयि
      • करणवाचकपदम् = चेतसा
      • कर्मपदम् = सर्वकर्माणि
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = उपाश्रित्य
      • कर्मपदम् = बुद्धियोगम्
    • वाक्यांश:
      • कर्तृविशेषणम् = (सन्)
      • कर्तृविशेषणम् = मत्परः
    • कर्तृपदम् = (त्वम्)

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।

अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ ५८ ॥

पदच्छेदः

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि अथ चेत् त्वम् अहङ्कारात् न श्रोष्यसि विनङ्क्ष्यसि ॥ ५८ ॥

अन्वयः

मच्चित्तः मत्प्रसादात् सर्वदुर्गाणि तरिष्यसि । अथ त्वम् अहङ्कारात् न श्रोष्यसि चेत् विनङ्क्ष्यसि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = तरिष्यसि
    • कर्मपदम् = सर्वदुर्गाणि
    • कारणवाचकपदम् = मत्प्रसादात्
    • कर्तृपदम् = (त्वम्)
    • कर्तृविशेषणम् = मच्चित्तः
  • द्वितीयवाक्यम्
    • क्रियापदम् = विनङ्क्ष्यसि
    • वाक्यांश:
      • क्रियापदम् = श्रोष्यसि
      • क्रियाविशेषणम् = न
      • कारणवाचकपदम् = अहङ्कारात्
      • संयोजकपदम् = चेत्
    • कर्तृपदम् = त्वम्
    • संयोजकपदम् = अथ

यद्यहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।

मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ ५९ ॥

पदच्छेदः

यदि अहङ्कारम् आश्रित्य न योत्स्य इति मन्यसे मिथ्या एष व्यवसायः ते प्रकृतिः त्वां नियोक्ष्यति ॥

अन्वयः

यदि अहङ्कारम् आश्रित्य न योत्स्ये इति मन्यसे (तर्हि) एषः ते व्यवसायः मिथ्या । प्रकृतिः त्वां नियोक्ष्यति।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यदि” वाक्यांश:
      • क्रियापदम् = मन्यसे
      • वाक्यांश:
        • क्रियापदम् = योत्स्ये
        • प्रतिषेधपदम् = न
        • संयोजकपदम् = इति
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = आश्रित्य
        • कर्मपदम् = अहङ्कारम्
      • संयोजकपदम् = यदि
    • “(तर्हि)” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = मिथ्या
      • वाक्यांश:
        • कर्तृपदम् = व्यवसायः
        • कर्तृविशेषणम् = एषः
        • सम्बन्ध-पदम् = ते
      • संयोजकपदम् = (तर्हि)
    • द्वितीयवाक्यम्
      • क्रियापदम् = नियोक्ष्यति
      • कर्मपदम् = त्वाम्
      • कर्तृपदम् = प्रकृतिः

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।

कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ ६० ॥

पदच्छेदः

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा कर्तुं न इच्छसि यत् मोहात् करिष्यसि अवशः अपि तत् ॥

अन्वयः

कौन्तेय ! स्वभावजेन स्वेन कर्मणा निबद्धः यत् कर्तुं न इच्छसि तत् मोहात् अवशः अपि करिष्यसि ।

पदपरिचयः

  • सम्बोधनपदम् = कौन्तेय!
  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = इच्छसि
      • प्रतिषेधपदम् = न
      • तुमुनन्तपदम् = कर्तुम्
      • कर्मपदम् = यत्
      • करणवाचकपदम् = कर्मणा
      • करणविशेषणम् = स्वेन
      • करणविशेषणम् = स्वभावजेन
    • “तत्” वाक्यांश:
      • क्रियापदम् = करिष्यसि
      • कर्तृपदम् = (त्वम्)
      • वाक्यांश:
        • कर्तृविशेषणम् = अवशः
        • अवधारणम् = अपि
      • कारणवाचकपदम् = मोहात्

References –

  1. 26 & 27 Feb 2016 दिनाङ्कयोः नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/7q4  मोक्षसंन्यासयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwas, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site

Bhagavad Gita – Chapter 18 – Part 1

श्रीमद्भगवद्गीता –अष्टादशोऽध्यायः – मोक्षसंन्यासयोगः

 

अर्जुन उवाच

सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।

त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १ ॥

पदच्छेदः

सन्न्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥

अन्वयः

महाबाहो हृषीकेश केशिनिषूदन ! सन्न्यासस्य त्यागस्य च तत्त्वं पृथक् वेदितुम् इच्छामि ।

पदपरिचयः

  • सम्बोधनपदम् = महाबाहो
  • सम्बोधनपदम् = हृषीकेश
  • सम्बोधनपदम् = केशिनिषूदन!
  • प्रथमवाक्यम्
    • क्रियापदम् = इच्छामि
    • वाक्यांश:
      • कारणवाचकपदम् = वेदितुम्
      • क्रियाविशेषणम् = पृथक्
      • वाक्यांश:
        • कर्मपदम् = तत्त्वम्
        • सम्बन्ध-पदम् = सन्न्यासस्य
        • सम्बन्ध-पदम् = त्यागस्य
        • संयोजकपदम् = च
      • कर्तृपदम् = (अहम्)

श्रीभगवानुवाच

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।

सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥

पदच्छेदः

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः सर्वकर्मफलत्यागं प्राहुः त्यागं विचक्षणाः ॥ २ ॥

अन्वयः

काम्यानां कर्मणां न्यासं सन्न्यासं इति कवयः विदुः । सर्वकर्मफलत्यागं विचक्षणाः त्यागं इति प्राहुः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = विदुः
    • कर्तृपदम् = कवयः
    • वाक्यांश:
      • कर्मविशेषण-सूचक-पदम् = सन्न्यासम्
      • वाक्यांश:
        • कर्मपदम् = न्यासम्
        • सम्बन्ध-पदम् = कर्मणाम्
        • सम्बन्ध-विशेषण-पदम् = काम्यानाम्
        • संयोजकपदम् = इति
      • द्वितीयवाक्यम्
        • क्रियापदम् = प्राहुः
        • कर्तृपदम् = विचक्षणाः
        • वाक्यांश:
          • कर्मविशेषण-सूचक-पदम् = त्यागम्
          • कर्मपदम् = सर्वकर्मफलत्यागम्
          • संयोजकपदम् = इति

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।

यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ ३ ॥

पदच्छेदः

त्याज्यं दोषवत् इति एके कर्म प्राहुः मनीषिणः यज्ञदानतपः कर्म न त्याज्यम् इति च अपरे ॥ ३ ॥

अन्वयः

एके मनीषिणः दोषवत् कर्म त्याज्यम् इति प्राहुः । अपरे यज्ञदानतपःकर्म च न त्याज्यम् इति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = प्राहुः
    • कर्तृपदम् = मनीषिणः
    • कर्तृविशेषणम् = एके
    • वाक्यांश:
      • कर्मविशेषण-सूचक-पदम् = त्याज्यम्
      • कर्मपदम् = कर्म
      • कर्मविशेषणम् = दोषवत्
      • संयोजकपदम् = इति
    • द्वितीयवाक्यम्
      • क्रियापदम् = प्राहुः
      • कर्तृपदम् = अपरे
      • वाक्यांश:
        • वाक्यांश:
          • कर्मविशेषण-सूचक-पदम् = त्याज्यम्
          • प्रतिषेधपदम् = न
        • कर्मपदम् = यज्ञदानतपःकर्म
        • संयोजकपदम् = इति
        • संयोजकपदम् = च

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।

त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ ४ ॥

पदच्छेदः

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम त्यागः हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥

अन्वयः

भरतसत्तम ! तत्र त्यागे मे निश्चयं शृणु, पुरुषव्याघ्र ! त्यागः हि त्रिविधः सम्प्रकीर्तितः ।

पदपरिचयः

  • सम्बोधनपदम् = भरतसत्तम!
  • प्रथमवाक्यम्
    • क्रियापदम् = शृणु
    • कर्तृपदम् = (त्वम्)
    • वाक्यांश:
      • कर्मपदम् = निश्चयम्
      • सम्बन्ध-पदम् = मे
    • विषयवाचकपदम् = त्यागे
    • विषयवाचकपदम् = तत्र
  • सम्बोधनपदम् = पुरुषव्याघ्र!
  • द्वितीयवाक्यम्
    • क्रिया-गर्भ-कर्तृपदम्= सम्प्रकीर्तितः
    • कर्तृ-विशेषण-सूचक-पदम् = त्रिविधः
    • कर्तृपदम् = त्यागः
    • अवधारणम् = हि

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।

यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥

पदच्छेदः

यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् यज्ञः दानं तपः च एव पावनानि मनीषिणाम् ॥

अन्वयः

यज्ञदानतपःकर्म न त्याज्यं तत् कार्यम् एव । यज्ञः दानं तपः च एव मनीषिणां पावनानि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • प्रतिषेधपदम् = न
    • कर्तृ-विशेषण-सूचक-पदम् = त्याज्यम्
    • कर्तृपदम् = यज्ञदानतपःकर्म
    • कर्तृविशेषणम् = कार्यम्
    • कर्तृविशेषणम् = तत्
    • अवधारणम् = एव
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = पावनानि
      • सम्बन्ध-पदम् = मनीषिणाम्
    • कर्तृपदम् = यज्ञः
    • कर्तृपदम् = दानम्
    • कर्तृपदम् = तपः
    • संयोजकपदम् = च
    • अवधारणम् = एव

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।

कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ ६ ॥

पदच्छेदः

एतानि अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च कर्तव्यानि इति मे पार्थ निश्चितं मतम् उत्तमम् ॥

अन्वयः

पार्थ ! एतानि अपि तु कर्माणि सङ्गं फलानि च त्यक्त्वा कर्तव्यानि इति निश्चितं मे उत्तमं मतम् ।

पदपरिचयः

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • वाक्यांश:
      • कर्तृ-पदम् = मतम्
      • कर्तृविशेषणम् = उत्तमम्
      • कर्तृविशेषणम् = निश्चितम्
      • सम्बन्ध-पदम् = मे
    • कर्म-वाक्यम्
      • क्रियापदम् = (भवन्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = कर्तव्यानि
      • वाक्यांश:
        • कर्तृपदम् = कर्माणि
        • कर्तृविशेषणम् = एतानि
        • अवधारणम् = अपि
        • अवधारणम् = तु
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = त्यक्त्वा
        • कर्मपदम् = सङ्गम्
        • कर्मपदम् = फलानि
        • संयोजकपदम् = च
      • संयोजकपदम् = इति

नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।

मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७ ॥

पदच्छेदः

नियतस्य तु सन्न्यासः कर्मणः न उपपद्यते मोहात् तस्य परित्यागः तामसः परिकीर्तितः ॥

अन्वयः

नियतस्य कर्मणः तु सन्न्यासः न उपपद्यते । मोहात् तस्य परित्यागः तामसः (इति) परिकीर्तितः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = उपपद्यते
    • प्रतिषेधपदम् = न
    • वाक्यांश:
      • कर्तृपदम् = सन्न्यासः
      • सम्बन्ध-पदम् = कर्मणः
      • सम्बन्ध-विशेषण-पदम् = नियतस्य
      • अवधारणम् = तु
    • द्वितीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • कर्तृपदम् = परिकीर्तितः
      • वाक्यांश:
        • कर्मविशेषण-सूचक-पदम् = तामसः
        • कर्मपदम् = परित्यागः
        • सम्बन्ध-पदम् = तस्य
        • कारणवाचकपदम् = मोहात्
        • संयोजकपदम् = (इति)

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।

स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८ ॥

पदच्छेदः

दुःखम् इति एव यत् कर्म कायक्लेशभयात् त्यजेत् स कृत्वा राजसं त्यागं न एव त्यागफलं लभेत् ॥

अन्वयः

कायक्लेशभयात् दुःखम् इति एव यत् कर्म त्यजेत् सः राजसं त्यागं कृत्वा त्यागफलं न एव लभेत् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “(यः)” वाक्यांश:
      • क्रियापदम् = त्यजेत्
      • कर्मपदम् = कर्म
      • कर्मविशेषणम् = यत्
      • वाक्यांश:
        • कर्मविशेषण-सूचक-पदम् = दुःखम्
        • संयोजकपदम् = इति
        • अवधारणम् = एव
      • कारणवाचकपदम् = कायक्लेशभयात्
      • कर्तृपदम् = (यः)
    • “सः” वाक्यांश:
      • क्रियापदम् = लभेत्
      • प्रतिषेधपदम् = न
      • अवधारणम् = एव
      • कर्मपदम् = त्यागफलम्
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = कृत्वा
        • कर्मपदम् = त्यागम्
        • कर्मविशेषणम् = राजसम्
      • कर्तृपदम् = सः

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।

सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ ९ ॥

पदच्छेदः

कार्यम् इति एव यत् कर्म नियतं क्रियते अर्जुन सङ्गं त्यक्त्वा फलं च एव सः त्यागः सात्त्विकः मतः ॥

अन्वयः

अर्जुन ! सङ्गं फलं च एव त्यक्त्वा कार्यम् इति एव यत् नियतं कर्म क्रियते सः त्यागः सात्त्विकः मतः ।

पदपरिचयः

  • सम्बोधनपदम् = अर्जुन!
  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • (कर्मणि) क्रियापदम् = क्रियते
      • (कर्मणि) कर्तृपदम् = कर्म
      • कर्तृविशेषणम् = नियतम्
      • कर्तृविशेषणम् = यत्
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = कार्यम्
        • संयोजकपदम् = इति
        • अवधारणम् = एव
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = त्यक्त्वा
        • ल्यबन्त-वाक्यांश: सङ्गम्
        • ल्यबन्त-वाक्यांश: फलम्
        • संयोजकपदम् = च
        • अवधारणम् = एव
      • “सः” वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • कर्तृ-विशेषण-सूचक-पदम् = मतः
        • वाक्यांश:
          • वाक्यांश:
            • कर्तृ-विशेषण-सूचक-पदम् = त्यागः
            • कर्तृविशेषणम् = सात्त्विकः
          • कर्तृपदम् = सः
        • संयोजकपदम् = (इति)

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।

त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ १० ॥

पदच्छेदः

न द्वेष्ट्यकुशलं कर्म कुशले न अनुषज्जते त्यागी सत्त्वसमाविष्टः मेधावी छिन्नसंशयः ॥

अन्वयः

सत्त्वसमाविष्टः छिन्नसंशयः मेधावी त्यागी अकुशलं कर्म न द्वेष्टि । कुशले न अनुषज्जते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = द्वेष्टि
    • प्रतिषेधपदम् = न
    • कर्मपदम् = कर्म
    • कर्मविशेषणम् = अकुशलम्
    • कर्तृपदम् = त्यागी
    • कर्तृविशेषणम् = मेधावी
    • कर्तृविशेषणम् = छिन्नसंशयः
    • कर्तृविशेषणम् = सत्त्वसमाविष्टः
  • द्वितीयवाक्यम्
    • क्रियापदम् = अनुषज्जते
    • प्रतिषेधपदम् = न
    • विषयवाचकपदम् = कुशले
    • कर्तृपदम् = (सः)

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।

यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ११ ॥

पदच्छेदः

न हि देहभृता शक्यं त्यक्तुं कर्माणि अशेषतः यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ॥

अन्वयः

देहभृता अशेषतः कर्माणि त्यक्तुं न हि शक्यम् । यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= शक्यम्
    • प्रतिषेधपदम् = न
    • अवधारणम् = हि
    • तुमुनन्तपदम् = त्यक्तुम्
    • (कर्मणि) कर्मपदम् = कर्माणि
    • क्रियाविशेषणम् = अशेषतः
    • (कर्मणि) कर्तृपदम् = देहभृता
  • द्वितीयवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = कर्मफलत्यागी
      • कर्तृपदम् = यः
      • अवधारणम् = तु
    • “सः” वाक्यांश:
      • क्रियापदम् = अभिधीयते
      • कर्म-वाक्यम्
        • कर्तृ-विशेषण-सूचक-पदम् = त्यागी
        • कर्तृपदम् = सः
        • संयोजकपदम् = इति

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।

भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १२ ॥

पदच्छेदः

अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् भवति अत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥

अन्वयः

अनिष्टम् इष्टं मिश्रं च इति कर्मणः त्रिविधं फलम् । अत्यागिनां प्रेत्य भवति सन्न्यासिनां तु न क्वचित् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = त्रिविधम्
    • कर्तृपदम् = फलम्
    • वाक्यांश:
      • कर्तृपदम् = अनिष्टम्
      • कर्तृपदम् = इष्टम्
      • कर्तृपदम् = मिश्रम्
      • संयोजकपदम् = च
      • संयोजकपदम् = इति
    • द्वितीयवाक्यम्
      • क्रियापदम् = भवति
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = प्रेत्य
        • सम्बन्ध-पदम् = अत्यागिनाम्
        • कर्तृपदम् = (तत्)
      • समुच्चय-वाक्यम्
        • प्रतिषेधपदम् = न
        • वाक्यांश:
          • कर्मपदम् = क्वचित्
          • सम्बन्ध-पदम् = सन्न्यासिनाम्
          • अवधारणम् = तु

पञ्चैतानि महाबाहो कारणानि निबोध मे ।

साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १३ ॥

पदच्छेदः

पञ्च एतानि महाबाहो कारणानि निबोध मे साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥

अन्वयः

महाबाहो ! साङ्ख्ये कृतान्ते सर्वकर्मणां सिद्धये प्रोक्तानि एतानि पञ्च कारणानि मे (वचनात्) निबोध ।

पदपरिचयः

  • सम्बोधनपदम् = महाबाहो!
  • प्रथमवाक्यम्
    • क्रियापदम् = निबोध
    • कर्तृपदम् = (त्वम्)
    • वाक्यांश:
      • कर्मपदम् = कारणानि
      • कर्मविशेषणम् = पञ्च
      • कर्मविशेषणम् = एतानि
    • वाक्यांश:
      • कर्मविशेषणम् = प्रोक्तानि
      • सम्प्रदानपदम् = सिद्धये
      • सम्बन्ध-पदम् = सर्वकर्मणाम्
    • अधिकरणपदम् = कृतान्ते
    • अधिकरण-विशेषणम् = साङ्ख्ये
    • वाक्यांश:
      • कारणवाचकपदम् = (वचनात्)
      • सम्बन्ध-पदम् = मे

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।

विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १४ ॥

पदच्छेदः

अधिष्ठानं तथा कर्ता करणं च पृथक् विधम् विविधाः च पृथक् चेष्टाः दैवं च एव अत्र पञ्चमम् ॥

अन्वयः

अधिष्ठानं तथा कर्ता, पृथग्विधं करणं च, विविधाः च पृथक्चेष्टाः अत्र च एव पञ्चमं दैवम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृपदम् = अधिष्ठानम्
    • वाक्यांश:
      • कर्तृपदम् = कर्ता
      • संयोजकपदम् = तथा
    • वाक्यांश:
      • कर्तृपदम् = करणम्
      • कर्तृविशेषणम् = पृथग्विधम्
      • संयोजकपदम् = च
    • वाक्यांश:
      • कर्तृपदम् = पृथक्चेष्टाः
      • कर्तृविशेषणम् = विविधाः
      • संयोजकपदम् = च
    • वाक्यांश:
      • कर्तृपदम् = दैवम्
      • कर्तृविशेषणम् = पञ्चमम्
      • अवधारणम् = एव
      • संयोजकपदम् = च
    • अधिकरणपदम् = अत्र

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।

न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १५ ॥

पदच्छेदः

शरीरवाङ्मनोभिः यत् कर्म प्रारभते नरः न्याय्यं वा विपरीतं वा पञ्च एते तस्य हेतवः ॥

अन्वयः

नरः शरीरवाङ्मनोभिः न्याय्यं वा विपरीतं वा यत् कर्म प्रारभते तस्य एते पञ्च हेतवः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = प्रारभते
      • करणवाचकपदम् = शरीरवाङ्मनोभिः
      • वाक्यांश:
        • कर्मविशेषणम् = न्याय्यम्
        • संयोजकपदम् = वा
        • कर्मविशेषणम् = विपरीतम्
        • संयोजकपदम् = वा
      • कर्मपदम् = कर्म
      • कर्मविशेषणम् = यत्
      • कर्तृपदम् = नरः
    • “तस्य” वाक्यांश:
      • क्रियापदम् = (भवन्ति)
      • कर्तृपदम् = हेतवः
      • कर्तृविशेषणम् = पञ्च
      • वाक्यांश:
        • कर्तृविशेषणम् = एते
        • सम्बन्ध-पदम् = तस्य

तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।

पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १६ ॥

पदच्छेदः

तत्र एवं सति कर्तारम् आत्मानं केवलं तु यः पश्यति अकृतबुद्धित्वात् न सः पश्यति दुर्मतिः ॥

अन्वयः

देहभृता अशेषतः कर्माणि त्यक्तुं न हि शक्यम् । यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= शक्यम्
    • प्रतिषेधपदम् = न
    • अवधारणम् = हि
    • (कर्मणि) कर्तृपदम् = देहभृता
    • कर्मपदम् = कर्माणि
    • तुमुनन्तपदम् = त्यक्तुम्
    • क्रियाविशेषणम् = अशेषतः
  • द्वितीयवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = कर्मफलत्यागी
      • कर्तृपदम् = यः
      • अवधारणम् = तु
    • “सः” वाक्यांश:
      • क्रियापदम् = अभिधीयते
      • वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • कर्तृ-विशेषण-सूचक-पदम् = त्यागी
        • कर्तृपदम् = सः
        • संयोजकपदम् = इति

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।

हत्वापि स इमान् लोकान्न हन्ति न निबध्यते ॥ १७ ॥

पदच्छेदः

यस्य न अहङ्कृतः भावः बुद्धिः यस्य न लिप्यते हत्वापि स इमान् लोकान् न हन्ति न निबध्यते ॥

अन्वयः

यस्य अहङ्कृतः भावः न, यस्य बुद्धिः न लिप्यते सः इमान् लोकान् हत्वा अपि न हन्ति, न निबध्यते।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यस्य” वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = भावः
      • सम्बन्ध-पदम् = अहङ्कृतः
      • सम्बन्ध-पदम् = यस्य
    • “यस्य” वाक्यांश:
      • क्रियापदम् = लिप्यते
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = बुद्धिः
      • सम्बन्ध-पदम् = यस्य
    • “सः” वाक्यांश:
      • क्रियापदम् = हन्ति
      • प्रतिषेधपदम् = न
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = हत्वा
        • कर्मपदम् = लोकान्
        • कर्मविशेषणम् = इमान्
        • अवधारणम् = अपि
      • कर्तृपदम् = सः
      • समुच्चय-वाक्यम्
      • क्रियापदम् = निबध्यते
      • प्रतिषेधपदम् = न

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।

करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ १८ ॥

पदच्छेदः

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना करणं कर्म कर्ता इति त्रिविधः कर्मसङ्ग्रहः ॥

अन्वयः

ज्ञानं ज्ञेयं परिज्ञाता इति कर्मचोदना त्रिविधा । करणं कर्म कर्ता इति कर्मसङ्ग्रहः त्रिविधः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = त्रिविधा
    • कर्तृपदम् = कर्मचोदना
    • वाक्यांश:
      • कर्तृपदम् = ज्ञानम्
      • कर्तृपदम् = ज्ञेयम्
      • कर्तृपदम् = परिज्ञाता
      • संयोजकपदम् = इति
    • द्वितीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = त्रिविधः
      • कर्तृपदम् = कर्मसङ्ग्रहः
      • वाक्यांश:
        • कर्तृपदम् = करणम्
        • कर्तृपदम् = कर्म
        • कर्तृपदम् = कर्ता
        • संयोजकपदम् = इति

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।

प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ १९ ॥

पदच्छेदः

ज्ञानं कर्म च कर्ता च त्रिधा एव गुणभेदतः प्रोच्यते गुणसङ्ख्याने यथावत् शृणु तानि अपि ॥ १९ ॥

अन्वयः

ज्ञानं कर्म च कर्ता च गुणभेदतः त्रिधा एव गुणसङ्ख्याने प्रोच्यते । तानि अपि यथावत् शृणु ।

पदपरिचयः

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = प्रोच्यते
    • (कर्मणि) कर्मपदम् = ज्ञानम्
    • (कर्मणि) कर्मपदम् = कर्म
    • (कर्मणि) कर्मपदम् = कर्ता
    • संयोजकपदम् = च
    • वाक्यांश:
      • कर्मविशेषण-सूचक-पदम् = त्रिधा
      • अवधारणम् = एव
      • कारणवाचकपदम् = गुणभेदतः
    • अधिकरणपदम् = गुणसङ्ख्याने
  • द्वितीयवाक्यम्
    • क्रियापदम् = शृणु
    • क्रियाविशेषणम् = यथावत्
    • कर्मपदम् = तानि
    • अवधारणम् = अपि
    • कर्तृपदम् = (त्वम्)

सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।

अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ २० ॥

पदच्छेदः

सर्वभूतेषु येन एकं भावम् अव्ययम् ईक्षते अविभक्तं विभक्तेषु तत् ज्ञानं विद्धि सात्त्विकम् ॥

अन्वयः

विभक्तेषु सर्वभूतेषु अव्ययम् एकं भावं येन ईक्षते तत् ज्ञानं सात्त्विकं विद्धि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “येन” वाक्यांश:
      • (कर्मणि) क्रियापदम् = ईक्षते
      • (कर्मणि) कर्तृपदम् = येन
      • (कर्मणि) कर्मपदम् = भावम्
      • (कर्मणि) कर्मविशेषणम् = एकम्
      • (कर्मणि) कर्मविशेषणम् = अव्ययम्
      • अधिकरणपदम् = सर्वभूतेषु
      • अधिकरण-विशेषणम् = विभक्तेषु
    • “तत्” वाक्यांश:
      • क्रियापदम् = विद्धि
      • कर्तृपदम् = (त्वम्)
      • कर्मविशेषण-सूचक-पदम् = सात्त्विकम्
      • कर्मपदम् = ज्ञानम्
      • कर्मविशेषणम् = तत्

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।

वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ २१ ॥

पदच्छेदः

पृथक्त्वेन तु यत् ज्ञानं नानाभावान् पृथक् विधान् वेत्ति सर्वेषु भूतेषु तत् ज्ञानं विद्धि राजसम् ॥

अन्वयः

सर्वेषु भूतेषु पृथग्विधान् नानाभावान् पृथक्त्वेन तु यत् ज्ञानं वेत्ति तत् ज्ञानं राजसं विद्धि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = वेत्ति
      • कर्तृपदम् = ज्ञानम्
      • कर्तृविशेषणम् = यत्
      • करणवाचकपदम् = पृथक्त्वेन
      • अवधारणम् = तु
      • वाक्यांश:
        • कर्मपदम् = नानाभावान्
        • कर्मविशेषणम् = पृथग्विधान्
        • अधिकरणपदम् = भूतेषु
        • अधिकरण-विशेषणम् = सर्वेषु
      • “तत्” वाक्यांश:
        • क्रियापदम् = विद्धि
        • कर्तृपदम् = (त्वम्)
        • कर्मविशेषण-सूचक-पदम् = राजसम्
        • कर्मपदम् = ज्ञानम्
        • कर्मविशेषणम् = तत्
        • संयोजकपदम् = (इति)

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।

अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२ ॥

पदच्छेदः

यत् तु कृत्स्नवत् एकस्मिन् कार्ये सक्तम् अहैतुकम् अतत्त्वार्थवत् अल्पं च तत् तामसम् उदाहृतम् ॥

अन्वयः

यत् तु एकस्मिन् कार्ये कृत्स्नवत् सक्तम् अहैतुकम् अतत्त्वार्थवत् अल्पं च तत् तामसम् उदाहृतम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = सक्तम्
        • क्रियाविशेषणम् = कृत्स्नवत्
        • विषयवाचकपदम् = कार्ये
        • अधिकरण-विशेषणम् = एकस्मिन्
      • कर्तृ-विशेषण-सूचक-पदम् = अहैतुकम्
      • कर्तृ-विशेषण-सूचक-पदम् = अतत्त्वार्थवत्
      • कर्तृ-विशेषण-सूचक-पदम् = अल्पम्
      • संयोजकपदम् = च
    • “तत्” वाक्यांश:
      • (कर्मणि) क्रियापदम् = उदाहृतम्
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = तामसम्
      • (कर्मणि) कर्मपदम् = तत्
      • संयोजकपदम् = (इति)

नियतं सङ्गरहितमरागद्वेषतः कृतम् ।

अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ २३ ॥

पदच्छेदः

नियतं सङ्गरहितम् अरागद्वेषतः कृतम् अफलप्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥ २३ ॥

अन्वयः

अफलप्रेप्सुना अरागद्वेषतः नियतं सङ्गरहितम् यत् कृतं कर्म तत् सात्त्विकम् उच्यते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= कृतम्
      • (कर्मणि) कर्मपदम् = कर्म
      • (कर्मणि) कर्मविशेषणम् = यत्
      • (कर्मणि) कर्मविशेषणम् = अरागद्वेषतः
      • (कर्मणि) कर्मविशेषणम् = नियतम्
      • (कर्मणि) कर्मविशेषणम् = सङ्गरहितम्
      • (कर्मणि) कर्तृपदम् = अफलप्रेप्सुना
    • “तत्” वाक्यांश:
      • (कर्मणि) क्रियापदम् = उच्यते
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = सात्त्विकम्
      • (कर्मणि) कर्मपदम् = तत्

यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।

क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥

पदच्छेदः

यत् तु कामेप्सुना कर्म साहङ्कारेण वा पुनः क्रियते बहुलायासं तत् राजसम् उदाहृतम् ॥

अन्वयः

कामेप्सुना साहारेण वा पुनः बहुलायासं तु यत् कर्म क्रियते तत् राजसम् उदाहृतम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = क्रियते
      • (कर्मणि) कर्मपदम् = कर्म
      • (कर्मणि) कर्मविशेषणम् = यत्
      • (कर्मणि) क्रियाविशेषणम् = बहुलायासम्
      • (कर्मणि) अवधारणम् = तु
      • (कर्मणि) कर्तृपदम् = कामेप्सुना
      • (कर्मणि) कर्तृपदम् = साहारेण
      • संयोजकपदम् = वा
      • संयोजकपदम् = पुनः
    • “तत्” वाक्यांश:
      • (कर्मणि) क्रियापदम् = उदाहृतम्
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = राजसम्
      • (कर्मणि) कर्मपदम् = तत्

अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् ।

मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ २५ ॥

पदच्छेदः

अनुबन्धं क्षयं हिंसाम् अनवेक्ष्य च पौरुषम् मोहादारभ्यते कर्म यत् तत् तामसम् उच्यते ॥

अन्वयः

अनुबन्धं क्षयं हिंसां पौरुषं च अनवेक्ष्य मोहात् यत् कर्म आरभ्यते तत् तामसम् उच्यते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = आरभ्यते
      • (कर्मणि) कर्मपदम् = कर्म
      • (कर्मणि) कर्मविशेषणम् = यत्
      • कारणवाचकपदम् = मोहात्
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = अनवेक्ष्य
        • कर्मपदम् = अनुबन्धम्
        • कर्मपदम् = क्षयम्
        • कर्मपदम् = हिंसाम्
        • कर्मपदम् = पौरुषम्
        • संयोजकपदम् = च
      • “तत्” वाक्यांश:
        • (कर्मणि) क्रियापदम् = उच्यते
        • (कर्मणि) कर्मविशेषण-सूचक-पदम् = तामसम्
        • (कर्मणि) कर्मपदम् = तत्

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।

सिद्ध्यसिद्ध्योर्निविकारः कर्ता सात्त्विक उच्यते ॥ २६ ॥

पदच्छेदः

मुक्तसङ्गः अनहंवादी धृत्युत्साहसमन्वितः सिद्ध्यसिद्ध्योः निविकारः कर्ता सात्त्विकः उच्यते ॥

अन्वयः

मुक्तसङ्गः धृत्युत्साहसमन्वितः अनहंवादी सिद्ध्यसिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = सात्त्विकः
    • (कर्मणि) कर्मपदम् = कर्ता
    • (कर्मणि) कर्मविशेषणम् = मुक्तसङ्गः
    • (कर्मणि) कर्मविशेषणम् = धृत्युत्साहसमन्वितः
    • (कर्मणि) कर्मविशेषणम् = अनहंवादी
    • (कर्मणि) कर्मविशेषणम् = सिद्ध्यसिद्ध्योः
    • (कर्मणि) कर्मविशेषणम् = निर्विकारः

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।

हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ २७ ॥

पदच्छेदः

रागी कर्मफलप्रेप्सुः लुब्धः हिंसात्मकः अशुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥

अन्वयः

रागी कर्मफलप्रेप्सुः लुब्धः हिंसात्मकः अशुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = परिकीर्तितः
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = राजसः
    • (कर्मणि) कर्मपदम् = कर्ता
    • (कर्मणि) कर्मविशेषणम् = रागी
    • वाक्यांश:
      • कर्मविशेषणम् = लुब्धः
      • सम्बन्ध-पदम् = कर्मफलप्रेप्सुः
    • (कर्मणि) कर्मविशेषणम् = हिंसात्मकः
    • (कर्मणि) कर्मविशेषणम् = अशुचिः
    • (कर्मणि) कर्मविशेषणम् = हर्षशोकान्वितः

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।

विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ २८ ॥

पदच्छेदः

अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः विषादी दीर्घसूत्री च कर्ता तामसः उच्यते ॥ २८ ॥

अन्वयः

अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः विषादी दीर्घसूत्री च कर्ता तामसः उच्यते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = तामसः
    • (कर्मणि) कर्मपदम् = कर्ता
    • (कर्मणि) कर्मविशेषणम् = अयुक्तः
    • (कर्मणि) कर्मविशेषणम् = प्राकृतः
    • (कर्मणि) कर्मविशेषणम् = स्तब्धः
    • (कर्मणि) कर्मविशेषणम् = शठः
    • (कर्मणि) कर्मविशेषणम् = नैष्कृतिकः
    • (कर्मणि) कर्मविशेषणम् = अलसः
    • (कर्मणि) कर्मविशेषणम् = विषादी
    • (कर्मणि) कर्मविशेषणम् = दीर्घसूत्री
    • संयोजकपदम् = च

References –

  1. 20, 21 Feb 2016 दिनाङ्कयोः नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/7q4  मोक्षसंन्यासयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwas, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site