Raadhaa-sameta-krishna

•Composed by Sri. G.N. Balasubramaniam

•Paintings © Sri. Keshav krishnafortoday.com

•Sung by Sri. Vivek Sadasivam

•Violin – Sri. Vaibhav Ramani

•Mridangam – Sri. Adamya Ramanand

राधा-समेत-कृष्ण

rādhā-sameta-kṛṣṇa

O Krishna कृष्ण, accompanied समेत- by Raadhaa राधा- !

नन्दकुमार नवनीतचोर

nandakumāra navanītacora

O Son कुमार of Nanda नन्द- ! O Stealer चोर of Butter नवनीत- !

बृन्दावन-गोविन्द मुरारे

bṛndāvana-govinda murāre

O Govinda of Brindavan बृन्दावन-गोविन्द ! O Mura-ari मुरारे, the enemy of demon Mura !

गोपी-मनोहर गोकुल-वास

gopī-manohara gokula-vāsa

O heart-stealer मनोहर of the Gopikas गोपी-!

O one whose residence वास is in Gokula गोकुल-!

शोभित-मुरली-गान-विलास

śobhita-muralī-gāna-vilāsa

O one who is resplendent शोभित- with the flute मुरली- music गान-, that is played elegantly विलास !

सुन्दर मन्मथ-कोटि-प्रकाश

sundara manmatha-koṭi-prakāśa

O Handsome person सुन्दर !

O one whose brightness प्रकाश is a crore (or countless) times कोटि- more than that of Kaamadeva, the God of Love मन्मथ- !

Om Namaami Dhanvantarim

ॐ नमामि धन्वन्तरिम् आदि-देवं सुरासुरैर्वन्दित-पादपद्मम् ।

लोके जरा-रुक्-भय-मृत्यु-नाशं धातारमीशं विविधौषधीनाम्॥

oṃ namāmi dhanvantarim ādi-devaṃ surāsurairvandita-pādapadmam ।

loke jarā-ruk-bhaya-mṛtyu-nāśaṃ dhātāramīśaṃ vividhauṣadhīnām॥

ஓம் நமாமி தந்வந்தரிம் ஆதி-தேவம் ஸுராஸுரைர்-வந்தித-பாதபத்மம் ।

லோகே ஜரா-ருக்-பய-ம்ருத்யு-நாஶம் தாதாரம் ஈஶம் விவிதௌஷதீநாம்॥

ॐ I offer my salutations to Dhanvantari, (the Divine Physician), who is the primordial deity. His lotus feet are worshiped by both the devas and the asuras. In this world, He is the alleviator of the fear of old age, disease, and death. He is the Lord and the bestower of various medicines.

ॐ नमामि धन्वन्तरिम् आदि-देवं सुर-असुरैः वन्दित-पादपद्मम् ।

लोके जरा-रुक्-भय-मृत्यु-नाशं धातारम् ईशं विविध-औषधीनाम्॥

oṃ ! I offer my salutations (namāmi) to the Divine Physician, Dhanvantari (dhanvantarim), who is the primordial deity (ādi-devaṃ). His lotus feet (pāda-padmam) are worshiped (vandita) by both the devas and the asuras (sura-asuraiḥ). In this world (loke), He is the alleviator (nāśaṃ) of death (mṛtyu) and the fear (bhaya) of old age (jarā), disease (ruk). He is the Lord (īśaṃ) and the bestower (dhātāram) of various medicines (vividha-auṣadhīnām).

ॐ अहम् आदिदेवं धन्वन्तरिं नमामि । तस्य पादाम्बुजं देवैः असुरैश्च पूज्यते । इह लोके, मृत्युं जरा-रोग-भयं च उपशामयति । सः इशः नानाविध-औषधीनां दाता ।

Location: Sri Sri Ayurveda Hospital, Bangalore

SadDarshanam

உள்ளது நாற்பது (Ulladu Narpadu), the ‘Forty [Verses] on That Which Is’, is a Tamil poem that Sri Ramana composed in July and August 1928 when Sri Muruganar asked him to teach us the nature of the reality and the means by which we can attain it. The Tamil verses were translated into Sanskrit by Kavyakantha Ganapati Muni (Vasishta Ganapati Muni) entitled Saddarsanam.

Good One for Tamil text.

https://sriramanamaharishi.com/upadesa-noonmalai-t/ulladhu-narpadhu-t/
https://www.sriramanamaharshi.org/ulladu-narpadu-talks/

श्रीभगवद्रमणमहर्षि-विरचित-द्राविडग्रन्थस्य संस्कृतानुवादात्मकम्

मङ्गलम्

सत्प्रत्ययाः किं नु विहाय सन्तं हृद्येष चिन्तारहितो हृदाख्यः । कथं स्मरामस्तममेयमेकं तस्य स्मृतिस्तत्र दृढैव निष्ठा ॥ १ ॥

….

यत् पञ्चकोशात्मकम् अस्ति देहं तत् अन्तरा किं भुवनं चकास्ति ।
देहं विना पञ्चविधं तत् एतत् पश्यन्ति के वा भुवनं भणन्तु ॥ ७॥
உடல் பஞ்ச கோச உரு அதனால் ஐந்தும்
உடல் என்னும் சொல்லில் ஒடுங்கும் – உடல் அண்றி
உண்டோ உலகம் உடல் விட்டு உலகத்தைக்
கண்டார் உளரோ கழறுவாய் – கண்ட 5

देहं உடல் पञ्चकोशात्मकम् अस्ति பஞ்ச கோச உரு यत् அதனால் ஐந்தும்
உடல் என்னும் சொல்லில் ஒடுங்கும் – तत् अन्तरा चकास्ति किम्.
देहं विना உடல் அண்றி किं भुवनं உண்டோ உலகம்.
तत् एतत् पञ्चविधं देहं विना உடல் விட்டு के वा भुवनं पश्यन्ति உலகத்தைக் கண்டார் உளரோ
भणन्तु கழறுவாய் – கண்ட

https://sanskritdocuments.org/doc_z_misc_general/saddarshanam.html

https://shlokam.org/saddarshanam/

https://www.youtube.com/watch?v=Rpj2q4hOimI&ab_channel=BalunStudio – Tamil version has many mistakes.
https://www.youtube.com/watch?v=TjyfjBCniEY&list=PL5vUKZksy–jnuI2JZSanVLP_FUD3OjgL&ab_channel=SwamiBrahmaatmananda
https://www.youtube.com/watch?v=zlUK_ngU7UI&ab_channel=VoiceofRishis-NochurSriVenkataraman
https://www.youtube.com/watch?v=w9O8L8z86ds&ab_channel=VoiceofRishis-NochurSriVenkataraman
https://www.youtube.com/watch?v=eB4ZdpVuQVE&t=1250s&ab_channel=Adhyathmikam
Ulladu Narpadu / Saddarshanam – Suresh Natarajan – English lectures 12 videos
Translation and Commentary by S.S. Cohen – 38 Pages

Saddarshanam With Sanskrit Commentary By Kapali Sastry T. V.https://archive.org/details/saddarshanamwithsanskritcommentarybykapalisastryt.v._202004_957_J/page/n59/mode/1up

Jaya Deva Jaya Deva Jaya Deenasharanya

On Poojya Jagadguru Sri Sri Vidhushekhara Bharati Mahaswamiji

जय देव जय देव जय दीनशरण्य अनुपमकारुण्य ।

विधुशेखरभारतिगुरु परहंसवरेण्य जय देव जय देव ॥

गुरुचरणाम्बुजभृङ्ग त्यक्ताखिलसङ्ग । नतजनसदयापाङ्ग कृतसंसृतिभङ्ग ॥

श्रुतिशास्त्रावनदीक्ष नयबोधनदक्ष । पतितोद्धरणकटाक्ष श्रितकल्पकवृक्ष ॥

आस्तिकतासम्पोष स्मितपूर्वकभाष । भक्त्यैवाहिततोष सकलाघसुशोष ॥

शशधरशेखरभारति यत्यपराकार । निगमान्तार्थविचार स्वात्मैकविहार ॥


जय देव जय देव जय दीन+शरण्य अनुपम+कारुण्य ।

विधुशेखर+भारति+गुरु परहंस+वरेण्य जय देव जय देव ॥

गुरु+चरण+अम्बुज+भृङ्ग त्यक्त+अखिल+सङ्ग । नत+जन+स+दया+अपाङ्ग कृत+संसृति+भङ्ग ॥

श्रुति+शास्त्र+अवन+दीक्ष नय+बोधन+दक्ष । पतित+उद्धरण+कटाक्ष श्रित+कल्पक+वृक्ष ॥

आस्तिकता+सं+पोष स्मित+पूर्वक+भाष । भक्त्या एव आहित+तोष सकल+अघ+सु+शोष ॥

शशधर+शेखर+भारति यति अपर+आकार । निगम+अन्त+अर्थ+विचार स्व+आत्म+एक+विहार ॥

 वरेण्यः =  प्रधानः ।  भृङ्गः = भ्रमरः ।  संसृतिः = संसारः ।

अवनम् = रक्षणम् । दीक्षः = प्रतिबद्धः । दक्षः = समर्थः । नयः = नीतिः । श्रितः = आश्रितः ।   

आहितम् = कृतम् । तोषः = सन्तोषः ।  अघम् = पापम् । अपरः = यस्मात् परः नास्ति, अत्युत्तमम् । 

शशधरः = चन्द्रः = विधुः । शशधरशेखरभारतिः = विधुशेखरभारतिः । निगम+अन्तः = वेदान्तः ।

Glory to the Divine! Glory to the Divine! Glory to the one who offers refuge to the distressed. O one having incomparable compassion!  O Guru Vidhushekhara Bharati ! O foremost among the Paramahamsas, the ascetics of the highest order ! 

O bee of the lotus feet of the guru!  O one who has given up all the worldly attachments!  O one who glances are filled with compassion for the people who worship him! O one who has broken the worldly ties of Samsara! Glory to the Divine.

O one who is committed to the protection of Shrutis and Shastras! O expert in teaching the ethics or the rightful conduct! O one whose glances uplifts the fallen ones! O wish-fulfilling Kalpaka tree for the surrendered ones! Glory to the Divine.

O one who nicely nurtures the belief in God. O one who begins his conversations with a smile. O one who experiences happiness only through devotion.  O one who causes all the sins to wither away. Glory to the Divine.

O Vidhushekara Bharati, O Saint! O one whose form is supreme !  O one who deliberates on the intended meaning of Vedaanta ! O one who revels only in the Self.  Glory to the Divine.

(Disclaimer: The meaning is based on our understanding only and this is not based on any authentic source).  

jaya deva jaya deva jaya dīnaśaraṇya anupamakāruṇya ।

vidhuśekharabhāratiguru parahaṃsavareṇya jaya deva jaya deva ॥

gurucaraṇāmbujabhṛṅga tyaktākhilasaṅga । natajanasadayāpāṅga kṛtasaṃsṛtibhaṅga ॥

śrutiśāstrāvanadīkṣa nayabodhanadakṣa । patitoddharaṇakaṭākṣa śritakalpakavṛkṣa ॥

āstikatāsampoṣa smitapūrvakabhāṣa । bhaktyaivāhitatoṣa sakalāghasuśoṣa ॥

śaśadharaśekharabhārati yatyaparākāra । nigamāntārthavicāra svātmaikavihāra ॥

 

References:  

https://bhajan.sringeri.net/english/bhajan/74.html 

 

Kovida Question Papers 2021-2022

Question Paper – Kovida Feb and Aug 2022.pdf

https://drive.google.com/file/d/1a0wAWeV79wAQm2AVfVx8cxE6oniJb0kM/view?usp=share_link

Question Paper – Kovida Aug 2021.pdf

https://drive.google.com/file/d/1WWPnifJ2etKGu2PPb9mGcTy6u4AopgeQ/view?usp=share_link

Question Paper – Kovida Feb 2021.pdf

https://drive.google.com/file/d/1Us-ojCBFqnE-IDanas-cJ9K6xOT6PCEB/view?usp=share_link

Here is the link to the repository of old question papers and other study material.

You can also make use of the material available in https://www.sanskritfromhome.in/ and https://www.samskritashikshanam.in/pattrachar

Thanks to my friends who share these questions papers from time to time for the benefit of other fellow learners.

Raamachandraaya … Bhadraachalaraamamangalam

पल्लवि
रामचन्द्राय जनक-राज-जा-मनोहराय
मामकाभीष्टदाय महित-मङ्गलम् ॥ 

चरणम्
कोसलेशाय मन्दहास-दास-पोषणाय  
वासवादि-विनुत-सद्वराय मङ्गलम् ॥ १ ॥

चारु-कुङ्कुमोपेत-चन्दनादि-चर्चिताय  
हार-कटक-शोभिताय भूरि-मङ्गलम् ॥ २ ॥  

ललित-रत्न-कुण्डलाय तुलसी-वनमालिकाय
जलज-सदृश-देहाय चारु-मङ्गलम् ॥ ३ ॥

देवकी-सुपुत्राय देवदेवोत्तमाय
भावज-गुरुवराय भव्य-मङ्गलम् ॥ ४ ॥  (*चावजात = च + अवजात)

पुण्डरीकाक्षाय पूर्णचन्द्राननाय
अण्डजात-वाहनाय अतुल-मङ्गलम् ॥ ५ ॥ 

विमल-रूपाय विविध-वेदान्त-वेद्याय
सुमुख-चित्त-कामिताय शुभ्र-मङ्गलम् ॥ ६ ॥  

रामदासाय मृदुल-हृदय-कमल-वासाय  
स्वामि-भद्रगिरिवराय सर्व-मङ्गलम् ॥ ७ ॥

pallavi
rāmacandrāya janaka-rāja-jā-manoharāya
māmakābhīṣṭadāya mahita-maṅgalam ॥ 

caraṇam
kosaleśāya mandahāsa-dāsa-poṣaṇāya  
vāsavādi-vinuta-sadvarāya maṅgalam ॥ 1 ॥

cāru-kuṅkumopeta-candanādi-carcitāya  
hāra-kaṭaka-śobhitāya bhūri-maṅgalam ॥ 2 ॥  

lalita-ratna-kuṇḍalāya tulasī-vanamālikāya
jalaja-sadṛśa-dehāya cāru-maṅgalam ॥ 3 ॥

devakī-suputrāya devadevottamāya
bhāvaja-guruvarāya bhavya-maṅgalam ॥ 4 ॥  (cāvajāta)

puṇḍarīkākṣāya pūrṇacandrānanāya
aṇḍajāta-vāhanāya atula-maṅgalam ॥ 5 ॥ 

vimala-rūpāya vividha-vedānta-vedyāya
sumukha-citta-kāmitāya śubhra-maṅgalam ॥ 6 ॥  

rāmadāsāya mṛdula-hṛdaya-kamala-vāsāya  
svāmi-bhadragirivarāya sarva-maṅgalam ॥ 7 ॥

https://sanskritdocuments.org/doc_raama/rAmachandrAyajanaka.html


https://www.youtube.com/watch?v=WJm2YM70XZw

Radha Kalyanam in Garga Samhita

Radha’s marriage with Srikrishna is not mentioned in Srimad Bhagavatam. It is mentioned in Garga Bhagavatam or Garga Samhita.

Radha Dhyana Shloka (Not from Garga Bhagavatam)

हेमाभां द्विभुजां वराभयकरां नीलाम्बरेणावृतां
श्यामक्रोडविलासिनीं भगवतीं सिन्दूरपुन्जोज्ज्वलाम् ।
लोलाक्षीं नवयौवनां स्मितमुखीं बिम्बाधरां राधिकां
नित्यानन्दमयीं विलासनिलयां दिव्यांगभूषां भजे ॥

Krishna’s namakaranam is explained in Chapter 15 and the marriage of Radha and Krishna is mentioned in Chapter 16.

https://gargabhagavatham.blogspot.com/p/gkchapter16.html

https://sa.wikisource.org/wiki/गर्गसंहिता/खण्डः(गोलोकखण्डः)/अध्यायः_१५

King! at that moment all the Devas showered flowers. Along with the scholars, the celestial maidens started singing and dancing. Drums, veena, flutes, conches, and other musical instruments were being played. All the Devas standing in the sky were singing holy verses and Brahman clapping hands and were hailing the greatness of the lord. 
पुष्पाणि देवा ववृषुस्तदा नृप विद्याधरीभिर्ननृतुः सुरांगनाः । गंधर्वविद्याधरचारणाः कलं सकिन्नराः कृष्णसुमंगलं जगुः ॥ ३५ ॥ मृदंगवीणामुरुयष्टिवेणवः शंखानका दुंदुभयः सतालकाः । नेदुर्मुहुर्देववरैर्दिवि स्थितैर्जयेत्यभून्मङ्गलशब्दमुच्चकैः ॥ ३६ ॥

श्रीगर्ग उवाच –
सामवेदस्य भावार्थं गंधमादनपर्वते ।
शिष्येणापि मया तत्र नारायणमुखाच्छ्रुतम् ॥ ६७ ॥
Sri Garga said:- Once I went to the Gandhamaadana mountains. My disciples accompanied me. I heard the summary of Saama Veda from the divine mouth of Lord Nara and Narayana.

रमया तु रकारः स्यादाकारस्त्वादिगोपिका ।
धकारो धरया हि स्यादाकारो विरजा नदी ॥ ६८ ॥

रमया तु रकारः स्यात् आकारः तु आदिगोपिका धकारः  धरया हि स्यात् आकारः विरजा नदी । 

The sound “ra” stands for Ramaa (Goddess Lakshmi); the sound “aa” stands for Gopikaa; the sound “Dha” stands for Dharaa( Earth), and the sound “aa” stands for the river Virajaa.

श्रीकृष्णस्य परस्यापि चतुर्द्धा तेजसोऽभवत् ।
लीलाभूः श्रीश्च विरजा चतस्रः पत्‍न्य एव हि ॥ ६९ ॥

श्रीकृष्णस्य परस्य अपि चतुर्द्धा तेजसः अभवत् लीला-भूः श्रीः च  विरजा चतस्रः पत्न्यः एव हि । 

The supreme effulgence of Sri Krishna appears in four forms. Leela, Bhoo, Sri and Virajaa, are His four consorts, which are also the four forms of his effulgence.

संप्रलीनाश्च ताः सर्वा राधायां कुंजमंदिरे ।
परिपूर्णतमां राधां तस्मादाहुर्मनिषिणः ॥ ७० ॥

संप्रलीनाः च ताः सर्वा राधायां कुंजमंदिरे परिपूर्णतमां राधां तस्मात् आहुः मनिषिणः । 

 All these four forms have become integrated into the divine form of Sri Radhika. This is the reason why great sages full of divine wisdom call her Paripoornatamaa (the complete one).

श्रीनारद उवाच –
राधाकृष्णेति हे गोप ये जपंति पुनः पुनः ।
चतुष्पदार्थं किं तेषां साक्षात्कृष्णोऽपि लभ्यते ॥ ७१ ॥

श्रीनारदः उवाच । राधाकृष्ण इति  हे गोप ये जपंति पुनः पुनः चतुष्पदार्थं किं तेषां साक्षात्  कृष्णः  अपि लभ्यते । 

Oh, cowherd king! For those who constantly repeat the names “RadhaKrishna”, not only do the four Purusharthas (Dharma, Artha, Kama and Moksha) become easily attainable, but the supreme Lord Sri Krishna himself becomes easily attainable.


You are The Lord of Golokdham and You are the greatest God. I seek refuge in You. Whoever always prays this couple and always reads or listens to their leelas will attain Golokdham. And in this world get all-natural beauty, wealth, and happiness. When you the eternal couple, who is the greatest and who is fully contented with the love for each other, take forms according to the situations and perform leelas, then for the goodness and welfare of this universe, I shall conduct rituals of your marriage.

श्रीनारद उवाच –
तदा स उत्थाय विधिर्हुताशनं
     प्रज्वाल्य कुंडे स्थितयोस्तयोः पुरः ।
श्रुतेः करग्राहविधिं विधानतो
     विधाय धाता समवस्थितोऽभवत् ॥ ३० ॥

श्रीनारदः उवाच । तदा सः उत्थाय विधिः हुताशनं प्रज्वाल्य कुंडे स्थितयोः तयोः पुरः श्रुतेः करग्राहविधिं विधाननः विधाय धाता समवस्थितः अभवत् । 

Sri Narada says:- King! after praising this way, Sri Brahma invoked the fire God(Agni deva), and sitting near the fire conducted the marriage of the loving couple with all the religious customs.

स वाहयामास हरिं च राधिकां
     प्रदक्षिणं सप्तहिरण्यरेतसः ।
ततश्च तौ तं प्रणमय्य वेदवि-
     त्तौ पाठयामास च सप्तमंत्रकम् ॥ ३१ ॥

सः वाहयामास हरिं च राधिकां प्रदक्षिणं सप्त-हिरण्य-रेतसः ततः च  तौ तं प्रणमय्य वेदवित् तौ पाठयामास च सप्तमंत्रकम् । 

Then Brahma stood up and asked Sri Hari and Sri Radhe to go around (parikrama) the Fire God seven times. Then with folded hands, Brahma asked the Divine couple to recite seven mantras.

ततो हरेर्वक्षसि राधिकायाः
     करं च संस्थाप्य हरेः करं पुनः ।
श्रीराधिकायाः किल पृष्ठदेशके
     संस्थाप्य मंत्रांश्च विधिः प्रपाठयन् ॥ ३२ ॥

ततः हरेः क्षसि राधिकायाः करं च संस्थाप्य हरेः करं पुनः श्रीराधिकायाः किल पृष्ठदेशके संस्थाप्य मंत्रान् च  विधिः प्रपाठयन् । 

He made Sri Radhe place her hand on SriKrishna’s heart and Sri Krishna’s hand on the backside of SriRadhe and made them recite mantras in high pitched voices.

राधा कराभ्यां प्रददौ च मालिकां
     किंजल्किनीं कृष्णगलेऽलिनादिनीम् ।
हरेः कराभ्यां वृषभानुजा गले ।
     ततश्च वह्निं प्रणमय्य वेदवित् ॥ ३३ ॥

राधा कराभ्यां प्रददौ च मालिकां किंजल्किनीं कृष्णगले अलिनादिनीम् हरेः कराभ्यां वृषभानुजा गले ततः च  वह्निं प्रणमय्य वेदवित् । 

He asked Sri Radhe to put a garland mixed with saffron around Sri Krishna’s neck. Bees were flying around the fragrant flowers in the garland. In the same way, he asked Sri Krishna to put a similar garland around Sri Radhe’s neck and asked them prostrate before Agnideva.

संवासयामास सुपीठयोश्च तौ
     कृतांजली मौनयुतौ पितामहः ।
तौ पाठयामास तु पंचमंत्रकं
     समर्प्य राधां च पितेव कन्यकाम् ॥ ३४ ॥

संवासयामास सुपीठयोः च तौ कृतांजली मौनयुतौ पितामहः तौ पाठयामास तु पंचमंत्रकं समर्प्य राधां च पिता इव कन्यकाम् । 

Thereafter, he made the newlywed couple sit on the throne, they stood before them with folded hands. Then Brahma asked them to recite five mantras and just like a father who marries off his daughter, he kept Sri Radhe’s hands in SriKrishna’s hand. 

पुष्पाणि देवा ववृषुस्तदा नृप
     विद्याधरीभिर्ननृतुः सुरांगनाः ।
गंधर्वविद्याधरचारणाः कलं
     सकिन्नराः कृष्णसुमंगलं जगुः ॥ ३५ ॥

पुष्पाणि देवा ववृषुः तदा नृप विद्याधरीभिः ननृतुः सुरांगनाः गंधर्वविद्याधरचारणाः कलं सकिन्नराः कृष्णसुमंगलं जगुः  । 

King! at that moment all the Devas showered flowers. Along with the scholars, the celestial maidens started singing and dancing. Drums, veena, flutes, conches, and other musical instruments were being played.

मृदंगवीणामुरुयष्टिवेणवः
     शंखानका दुंदुभयः सतालकाः ।
नेदुर्मुहुर्देववरैर्दिवि स्थितै-
     र्जयेत्यभून्मङ्गलशब्दमुच्चकैः ॥ ३६ ॥

मृदंगवीणामुरुयष्टिवेणवः शंखानकाः दुंदुभयः सतालकाः नेदुः मुहुः देववरैः दिवि स्थितैः जयेति अभूत् मङ्गलशब्दमुच्चकैः । 

All the Devas standing in the sky were singing holy verses and Brahman clapping hands and were hailing the greatness of the lord.

उवाच तत्रैव विधिं हरिः स्वयं
     यथेप्सितं त्वं वद विप्र दक्षिणाम् ।
तदा हरिं प्राह विधिः प्रभो मे
     देहि त्वदंघ्र्योर्निजभक्तिदक्षिणाम् ॥ ३७ ॥

उवाच तत्र एव विधिं हरिः स्वयं यथा ईप्सितं त्वं वद विप्र दक्षिणाम् तदा हरिं प्राह विधिः प्रभो मे देहि त्वत्-अंघ्र्योः  निजभक्तिदक्षिणाम् । 
The Lord said, “Brahma! you ask what Dakshina (token of appreciation for performing the rituals) you want as per your wish”. Brahma said “You give me devotion to your sacred feet as Dakshina” 

तथास्तु वाक्यं वदतो विधिर्हरेः
     श्रीराधिकायाश्च पदद्वयं शुभम् ।
नत्वा कराभ्यां शिरसा पुनः पुन-
     र्जगाम गेहं प्रणतः प्रहर्षितः ॥ ३८ ॥

तथा अस्तु वाक्यं वदतः  विधिः हरेः श्रीराधिकायाः च पदद्वयं शुभम् नत्वा कराभ्यां शिरसा पुनः पुनः  जगाम गेहं प्रणतः प्रहर्षितः । 

Sri Hari saying ‘so be it’ (tathaastu) gave the boon Brahma wished for. Brahma prostrated before SriRadhe and left for his abode. Brahma was feeling very happy and satisfied.


Pointing out references about Radha from the scriptures – Sri KrishnaPremi and another scholar too. 

This video covers the explanation of the name Raadhaa. 

Bhoostuti – Sanskrit Lecture Series by Sujatha 3

Bhoostuti – Sanskrit Lecture Series by Sujatha 2

Refer here for the lecture series in Tamil by Dr. Sreeram Jaganath on Bhoostuti – https://nivedita2015.wordpress.com/2022/05/03/bhoostuti/
Link to the playlist — https://youtube.com/playlist?list=PLTWf5ZhGT362M2NEmrDUwj2Sklymd2TXR

भूस्तुतिः  bhūstutiḥ

https://nivedita2015.wordpress.com/bhoostuti/

संस्कृतेन संस्कृतग्रन्थपरिचयः – Sanskrit Lecture Series on Literary Works

स्तोत्रकारः – श्रीवेदान्तदेशिकः

प्रस्तोत्री – श्रीमती सुजाता रमेशः

गायिका – डॉ. हरिणी अगरम्

Stotram by ShreeVedaantaDeshika

Presented by Smt. Sujatha Ramesh

Sung by Dr. Harini Agaram

Continued from https://nivedita2015.wordpress.com/2022/06/12/bhoostuti-sanskrit-lecture-series-by-sujatha/

This post covers part 2. 

    •  
    •  
      •  

रत्नाकरधौतपदां हिमालयकिरीटिनीम्।

ब्रह्मराजर्षिरत्नाढ्यां वन्दे भारतमातरम्॥

भूस्तुतिः 21

आविर्मदैरमरदन्तिभिरुह्यमानां
रत्नाकरेण रुचिरां रशनागुणेन ।
मातस्त्रिलोकजननीं वनमालिनीं त्वां
मायावराहमहिषीमवयन्ति सन्तः ॥२१॥

आविर्मदैः अमरदन्तिभिः उह्यमानाम्

रत्नाकरेण रुचिराम् रशनागुणेन

मातः त्रिलोकजननीम् वनमालिनीम् त्वाम्

मायावराहमहिषीम् अवयन्ति सन्तः ।

मातः ! सन्तः आविर्मदैः अमरदन्तिभिः उह्यमानां, रत्नाकरेण रशनागुणेन रुचिरां, त्रिलोकजननीं, वनमालिनीं, त्वां मायावराहमहिषीम् अवयन्ति।

  • मातः अवयन्ति ।

  • के अवयन्ति सन्तः ।

  • कीदृशीम् अवयन्ति मायावराहमहिषीम् 

  • काम् अवयन्ति त्वाम् ।

    • कीदृशीं त्वाम् ? उह्यमानाम् ।

    • कैः उह्यमानाम् अमरदन्तिभिः। कीदृशैःआविर्मदैः 

    • पुनः कीदृशीं त्वाम् रत्नाकरेण रशनागुणेन रुचिराम् 

    • पुनः कीदृशीं त्वाम् वनमालिनीम् 

    • पुनः कीदृशीं त्वाम् त्रिलोकजननीम् 

  • मातः = हे जननि । आविर्मदैः = मदजलाप्लावितैः ।

  • अमरदन्तिभिः [भूदेवीपरतया] ऐरावतादि अष्टदेवकरिभिः [भूग्रहपरतया]अष्टसु दिक्षु विद्यमानदिग्गजैः । ऊह्यमानाम् धार्यमाणाम्शिरोभिः ध्रियमाणाम् ।

  • रत्नाकरेण समुद्रेणरत्नगर्भितेन सागरेण ।

  • रशनागुणेन काञ्चीबन्धेनकाञ्चीगुणेन । रुचिराम् मनोहराम् सुन्दरीम् ।

  • त्रिलोकजननीम् त्रिलोकानां मातरम् त्रिलोकप्राप्त्यर्थं सुगमः, तम् ।

  • वनमालिनीम् विष्णुपत्नीम् गहनवनैः आवेष्टितम् । त्वाम् भवतीं भूदेवीम्।

  • मायावराहमहिषीम् = मायया वराहरूपधृतवतः पत्नीम् इति ।

  • सन्तः = महर्षयः । अवयन्ति = कथयन्ति, भावयन्ति ।

हे जननि ! महर्षयः त्वाम् अष्टदिग्गजैः ध्रियमाणां, समुद्रैः काञ्चीगुणः इव शोभनया आवेष्टितां, लोकत्रयस्य जनयित्रीं, निबिडवनानि मालारूपेण धृतवतीं, मायावराहस्य पत्नीम् इत्येवंरीत्या विविधरूपेषु विभावयन्ति।

भूस्तुतिः 22

निष्कण्टकप्रशमयोगनिषेवणीयां
छायाविशेषपरिभूतसमस्ततापाम् ।
स्वर्गापवर्गसरणिं भवतीमुशन्ति
स्वच्छन्दसूकरवधूमवधूतपङ्काः॥२२॥

निष्कण्टकप्रशमयोगनिषेवणीयाम्

छायाविशेषपरिभूतसमस्ततापाम्

स्वर्गअपवर्गसरणिम् भवतीम् उशन्ति

स्वच्छन्दसूकरवधूम् अवधूतपङ्काः ।

पाठभेदः अवधूतपङ्काम् ।

अवधूतपङ्काः निष्कण्टकप्रशमयोगनिषेवणीयां छायाविशेषपरिभूतसमस्ततापां स्वच्छन्दसूकरवधूं भवतीं, स्वर्गअपवर्गसरणिम् उशन्ति ।

  • उशन्ति 

    • के उशन्ति अवधूतपङ्काः

    • काम् इति उशन्ति स्वर्गअपवर्गसरणिम्

    • काम् उशन्ति भवतीम्

    • कीदृशीं भवतीम् निष्कण्टकप्रशमयोगनिषेवणीयाम्

    • पुनः कीदृशीं भवतीम्छायाविशेषपरिभूतसमस्ततापाम्

    • पुनः कीदृशीं भवतीम्स्वच्छन्दसूकरवधूम्

  • अवधूतपङ्काः = विशुद्धमनस्काः ।

  • निष्कण्टकप्रशमयोगनिषेवणीयाम् = शमदमादि नियमयुक्तैः योगिभिः सम्प्रार्थ्यमाणाम्।

  • छायाविशेषपरिपूतसमस्तपापाम् = विशेषच्छायया समस्तपापेभ्यो मुक्तां, पवित्राम्।

  • स्वर्गअपवर्गसरणीम् = स्वर्गादिपुण्यलोकानाम् अवाप्तिपथां, साक्षात् मोक्षप्राप्तिमार्गाम् ।

  • स्वच्छन्दसूकरवधूम् = स्वेच्छया स्वीकृतरूपं धृतवतः भगवत्पत्नीम् ।

  • उशन्ति = प्राप्तुम् इच्छन्ति।

शुद्धानि येषां मनांसि तादृशाः योगिनः, शमदमादिनियमबद्धाः महर्षयः, छायाविशेषेण समस्तपापविमुक्तां शुद्धां, स्वेच्छया सूकररूपं स्वीकृतवतः वराहदेवस्य पत्नीं त्वां, स्वर्गादिदिव्यलोकानां साक्षात् मोक्षप्राप्तिमार्गरूपेण इच्छन्ति।

भूस्तुतिः 23

गण्डोज्ज्वलां गहनकुन्तलदर्शनीयां
शैलस्तनीं तरलनिर्झरलम्बहाराम् ।
श्यामां स्वतस्त्रियुगसूकरगेहिनि त्वं
व्यक्तिं समुद्रवसनामुभयीं बिभर्षि ॥२३॥

गण्डउज्ज्वलाम् गहनकुन्तलदर्शनीयाम् शैलस्तनीम् तरलनिर्झरलम्बहाराम् श्यामाम् स्वतः त्रियुगसूकरगेहिनि त्वम् व्यक्तिम् समुद्रवसनाम् उभयीम् बिभर्षि

त्रियुगसूकरगेहिनि ! त्वं गण्डउज्ज्वलां, गहनकुन्तलदर्शनीयां, शैलस्तनीं, तरलनिर्झरलम्बहारां, स्वतः श्यामां, व्यक्तिं, समुद्रवसनाम् , उभयीं बिभर्षि ।

  • त्रियुगसूकरगेहिनि !

  • त्वं बिभर्षि 

    • किं बिभर्षि व्यक्तिम् । कीदृशीं व्यक्तिम् उभयीम् 

    • कीदृशीं त्वम् गण्डउज्ज्वलाम् 

    • पुनः कीदृशीं त्वम् गहनकुन्तलदर्शनीयाम् 

    • पुनः कीदृशीं त्वम् शैलस्तनीम् 

    • पुनः कीदृशीं त्वम् तरलनिर्झरलम्बहाराम् 

    • पुनः कीदृशीं त्वम् स्वतः श्यामाम् 

    • पुनः कीदृशीं त्वम् समुद्रवसनाम् 

  • त्रियुगसूकरगेहिनि = हे वराहमहिषि । त्वम् = भवती ।

  • गण्डोज्ज्वलाम् [देवीपरतया] कपोलभागेन उज्ज्वलाम् [भूग्रहपरतया] पर्वतैः उज्ज्वलाम् ।

  • गहनकुन्तलदर्शनीयाम् = निबिडैः केशपाशैः दर्शनीयाम् , गहनारण्यैः दृष्टिप्रियाम् ।

  • शैलस्तनीम् = उन्नतस्तनयुक्ताम् गिरिभिः एव स्तनवतीम् ।

  • तरलनिर्झरलम्बहाराम् = चञ्चलाः निर्झराः इव लम्बमानाः हाराः यस्याः सा, चञ्चलाः निर्झराः एव लम्बमानाः हाराः यस्याः सा । स्वतः श्यामाम् = सहजतया कृष्णवर्णाम् प्रकृत्या कृष्णवर्णाम् । व्यक्तिम् = देवरूपिणीम् ग्रहविशेषरूपाम् ।

  • समुद्रवसनाम् = समुद्रः इव वस्त्रं यस्याः सा ताम्, सागराः एव वस्त्रं यस्याः सा ताम् उभयीम् = देवी भूग्रहः इति उभयरूपिणीम् , चरः अचरः इति उभयथा अपि प्रतीयमानाम् ।

  • भिभर्षि = धारयसि ।

समुद्रवसने देवि पर्वतस्तनमण्डले ।

विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ।

वराहसूकरपत्नि, भवती पर्वतशिखरैः उज्ज्वलां, निबिडारण्यैः मनोहरां, शैलस्तनरूपां, चञ्चलाः जलपाताः एव यस्याः कण्ठतः लम्बमानाः हाराः इव सुशोभन्ते तादृशीं, समुद्रमेव वस्त्ररूपेण धृतवतीम् (एवं विविधतया प्रतीयमानां) व्यक्तिं त्वं चराचरम् उभयमपि बिभर्षि ।

bhūstutiḥ

भूस्तुतिः 24

निःसंशयैर्निगमसीमनि विष्णुपत्नि
प्रख्यापितं भृगुमुखैर्मुनिभिः प्रतीतैः ।
पश्यन्त्यनन्यपरधीरससंस्तुतेन
सन्तः समाधिनयनेन तवानुभावम् ॥२४॥

निःसंशयैर्निगमसीमनि विष्णुपत्नि

निःसंशयैः निगमसीमनि विष्णुपत्नि

प्रख्यापितम् भृगुमुखैः मुनिभिः प्रतीतैः

पश्यन्ति अनन्यपरधीरससंस्तुतेन

सन्तः समाधिनयनेन तव अनुभावम् ।

विष्णुपत्नि ! सन्तः निगमसीमनि निःसंशयैः प्रतीतैः भृगुमुखैः मुनिभिः प्रख्यापितं तव अनुभावम् अनन्यपरधीरससंस्तुतेन समाधिनयनेन पश्यन्ति ।

  • विष्णुपत्नि !

  • पश्यन्ति । के पश्यन्ति सन्तः 

    • किं पश्यन्ति अनुभावम् । कस्याः अनुभावम् तव 

      • कीदृशम् अनुभावम् प्रख्यापितम् 

        • कुत्र प्रख्यापितम् निगमसीमनि 

        • कथं प्रख्यापितम्निःसंशयैः

        • कैः प्रख्यापितम् मुनिभिः

        • कैः मुनिभिः भृगुमुखैः। कीदृशैः मुनिभिः प्रतीतैः

    • केन पश्यन्ति समाधिनयनेन 

      • कीदृशेन समाधिनयनेन?अनन्यपरधीरससंस्तुतेन 

  • विष्णुपत्नि = हे विष्णोः पत्नि ।

  • सन्तः = महर्षयः। निगमसीमनि = वेदान्तभागेषु ।

  • निःसंशयैः = सन्देहरहितैः (भूदेव्याः परत्वे)

  • प्रतीतैः = प्रसिद्धैः । मुनिभिः = महर्षिभिः ।

  • भृगुमुखैः = भृगुः इत्यादि महर्षीणां द्वारा ।

  • प्रख्यापितम् = प्रकाशितम् । तव अनुभावनम् = तव महिमानम् ।

  • अनन्यपरधी– = न अन्यचिन्तनैः बाधितः सन् (एकाग्रचित्तेन)

  • रससंस्तुतेन = उत्कर्षं प्राप्तेन। समाधिनयनेन = योगचक्षुषा ।

  • पश्यन्ति = अक्षिसात्कुर्वन्ति ।

हे विष्णुपत्नि ! वेदान्तभागेषु उल्लिखितैः संशयरहितैः प्रसिद्धैः भृगु इत्यादि मुनिभिः प्रकाशितः तव प्रभावः, तादृशं तव महिमानं साधवः एकाग्रचित्तेन उत्कर्षदृष्ट्या योगचक्षुषा सन्दर्शयन्ति ।

भूस्तुतिः 25

सञ्चोदिता करुणया चतुरः पुमर्थान्
व्यातन्वती विविधमन्त्रगणोपगीता ।
सञ्चिन्त्यसे वसुमति स्थिरभक्तिबन्धैः
अन्तर्बहिश्च बहुधा प्रणिधानदक्षैः ॥२५॥

सञ्चोदिता करुणया चतुरः पुमर्थान्

व्यातन्वती विविधमन्त्रगणउपगीता

सञ्चिन्त्यसे वसुमति स्थिरभक्तिबन्धैः

अन्तः बहिः च बहुधा प्रणिधानदक्षैः ।

वसुमति ! करुणया सञ्चोदिता (सती), चतुरः पुमर्थान् व्यातन्वती , विविधमन्त्रगणउपगीता, प्रणिधानदक्षैः स्थिरभक्तिबन्धैः, अन्तः बहिः च, (त्वं) बहुधा सञ्चिन्त्यसे ।

  • वसुमति !

  • (त्वंसञ्चिन्त्यसे । कथं सञ्चिन्त्यसे बहुधा 

  • कुत्र सञ्चिन्त्यसे अन्तः बहिः च 

  • कैः सञ्चिन्त्यसे स्थिरभक्तिबन्धैः 

  • कीदृशैः स्थिरभक्तिबन्धैः प्रणिधानदक्षैः 

  • कीदृशी त्वम् विविधमन्त्रगणउपगीता 

  • पुनः कीदृशी त्वम् सञ्चोदिता । कया सञ्चोदिता करुणया 

  • पुनः कथम्भूता त्वम् व्यातन्वती (सती)

  • कान् व्यातन्वती पुमर्थान् । कान् पुमर्थान् चतुरः 

  • वसुमति = हे वसुमति । करुणया = क्षान्तिगुणेन ।

  • सञ्चोदिता = प्रेरिता (सति)। चतुरः पुमर्थान् = धर्मार्थकाममोक्षान् ।

  • व्यातन्वती = विस्तारयन्ती ।

  • विविधमन्त्रगणोपगीता विविधैः मन्त्रगणैः प्रशंसिता।

  • प्रणिधानदक्षैः = चित्तैकाग्रकरणसमर्थैः ।

  • स्थिरभक्तिबन्धैः = स्थिरः भक्तिः बन्धः येषां ते, तादृशैः पुरुषैः ।

  • अन्तः बहिः च = तेषां मनस्सु बहिरर्चारूपेण च ।

  • बहुधा = नैकविधैः।

  • सञ्चिन्त्यसे = तेषां चित्तविषयं गतासि ।

हे वसुमति ! तव क्षमागुणेन चतुर्विधपुरुषार्थान् व्यापयन्ती, विविधवेदभागेषु नैकैः मन्त्रैः सङ्कीर्तिता सति भवती एकाग्रचित्तैः, स्वभक्तिबन्धे स्थिरैः तेषां मनस्सु, बहिः अर्चारूपेण इति बहुधा चित्ते विषयत्वेन विलसति। तैः त्वं चिन्तयसे ।

 

क्रीडागृहीतकमलादिविशेषचिह्नां

विश्राणिताभयकरां वसुधे सभूतिम् ।

दौर्गत्यदुर्विषविनाशसुधानदीं त्वां

सञ्चिन्तयन् हि लभते धनदाधिकारम् ॥२६॥

क्रीडागृहीतकमलाआदिविशेषचिह्नाम् विश्राणितअभयकराम् वसुधे सभूतिम् दौर्गत्यदुर्विषविनाशसुधानदीम् त्वाम् सञ्चिन्तयन् हि लभते धनदअधिकारम् ।

वसुधे क्रीडागृहीतकमलाआदिविशेषचिह्नां विश्राणितअभयकरां दौर्गत्यदुर्विषविनाशसुधानदीं सभूतिं त्वां सञ्चिन्तयन् धनदअधिकारं लभते हि ।

  • वसुधे लभते हि ।  

    • किं लभते धनदअधिकारम् ।  

    • किं कुर्वन् लभते सञ्चिन्तयन् ।  

      • कां सञ्चिन्तयन् त्वाम् ।  

        • कीदृशीं त्वाम् ?
          क्रीडागृहीतकमलाआदिविशेषचिह्नाम् ।  

        • पुनः कीदृशीं त्वाम् विश्राणितअभयकराम् ।  

        • पुनः कीदृशीं त्वाम् दौर्गत्यदुर्विषविनाशसुधानदीम् ।  

        • पुनः कीदृशीं त्वाम् सभूतिम् ।  

  • वसुधे हे वसुन्धरे।  

  • क्रीडागृहीतकमलादिविशेषचिह्नाम् क्रीडार्थं गृहीतानि कमलाकल्हारादिपुष्पविशेषचिह्नानि यया साताम् ।  

  • विश्राणितअभयकराम् = विश्राणितः/प्रदत्तः अभयकरः यस्याः/यया सा ताम्। 

  • दौर्गत्यदुर्विषविनाशसुधानदीम् दौर्गत्यं दारिद्र्यं नाम दुस्सहं विषं प्रति अमृतनदी तुल्याम् (ऐश्वर्यादिविशिष्टाम्।  

  • त्वाम् भवतीम् । सञ्चिन्तयन् ध्यायन् (पुरुषः। सभूतिम् = ऐश्वर्यसहिताम् ।  

  • धनदाधिकारम् कुबेराधिपत्यरूपम् ऐश्वर्यम् ।  लभते प्राप्नोति । 

हे वसुधे क्रीडार्थं कमलादिचिह्नरूपाणि धृतवतींप्रदत्ताभयहस्तां दारिद्र्यं नाम दुस्सहं विषं प्रति अमृतनदी तुल्यां त्वां सर्वदा निरन्तरतया चिन्तयन् पुरुषः सर्वविधम् ऐश्वर्यं (कुबेरनिचयंप्राप्नोति ।

 
 

उद्वेलकल्मषपरम्परितादमर्षात्
उत्तंसितेन हरिमञ्जलिनाऽप्यधृष्यम् ।
आकस्मिकोऽयमधिगम्ययति प्रजानाम्
अम्ब त्वदीयकरुणापरिणाम एव ॥२७॥

उत्-वेल-कल्मष-परम्परितात् अमर्षात्

उत्तंसितेन हरिम् अञ्जलिना अपि अधृष्यम्

आकस्मिकः अयम् अधिगम्ययति प्रजानाम्

अम्ब त्वदीय-करुणा-परिणामः एव ।

अम्ब ! उत्-वेल-कल्मष-परम्परितात् अमर्षात् , उत्तंसितेन अञ्जलिना अपि, अधृष्यं हरिम् , आकस्मिकः अयं त्वदीय-करुणा-परिणामः एव प्रजानाम् अधिगम्ययति ।

  • अम्ब = हे जननि ! उद्वेल- = सीमातीतैः (वेला = सीमा) ।

  • कल्मष- = मलिनैः । परम्परितात् = श्रेणीवत् अनुवर्तनात् ।

  • अमर्षात् = क्रोधवशात् । उत्तंसितेन = शिरसः उपरि कृतेन ।

  • अञ्जलिना अपि = करसम्पुटेन अपि । अधृष्यम् = समीपं गन्तुम् अनर्हम् ।

  • हरिम् = श्रीमन्नारायणम् । आकस्मिकः = निर्हेतुकः।

  • त्वदीय- = भवत्याः । करुणा-परिणामः एव = कृपागुणस्य फलरूपम् एव ।

  • प्रजानाम् = भवतोः पुत्राणाम् अस्माकम् ।

  • अधिगम्ययति = समीपगमनार्हं करोति ।

  • अम्ब ! अधिगम्ययति ।

    • केषाम् अधिगम्ययति ? प्रजानाम् ।

    • कः अधिगम्ययति ? अयं त्वदीय-करुणा-परिणामः एव ।

      • कीदृशः त्वदीयकरुणापरिणामः ? आकस्मिकः।

    • कम् अधिगम्ययति ? हरिम् । कीदृशं हरिम् ? अधृष्यम् ।

      • कस्मात् अधृष्यम् ? अमर्षात् ।

        • कस्मात् अमर्षात् ? उत्-वेल-कल्मष-परम्परितात् ।

      • केन अपि अधृष्यम् ? अञ्जलिना अपि ।

        • कीदृशेन अञ्जलिना ? उत्तंसितेन ।

हे मातः ! जन्मजन्मान्तरेषु कृतया अकृत्यपरम्परया रुष्टः भगवान् समीपगमनार्हः न भवति । तत्तादृशं भगवन्तमपि अधिगम्ययति तव पुत्रवात्सल्यरूपः करुणागुणः एव ।

प्रत्येकमब्दनियुतैरपि दुर्व्यपोहात्
प्राप्ते विपाकसमये जनितानुतापात् ।
नित्यापराधनिवहाच्चकितस्य जन्तोः
गन्तुं मुकुन्दचरणौ शरणं क्षमे त्वम्॥२८॥

प्रत्येकम् अब्द-नियुतैः अपि दुर्व्यपोहात्

प्राप्ते विपाक-समये जनित-अनुतापात्

नित्य-अपराध-निवहात् चकितस्य जन्तोः

गन्तुम् मुकुन्द-चरणौ शरणम् क्षमे त्वम् ।

क्षमे ! अब्द-नियुतैः अपि प्रत्येकं दुर्व्यपोहात् , विपाक-समये प्राप्ते (सति), जनित-अनुतापात् , नित्य-अपराध-निवहात् चकितस्य जन्तोः, मुकुन्द-चरणौ गन्तुं, त्वं शरणम् (असि) ।

  • क्षमे ! त्वं शरणम् (असि) 
    • किं कर्तुं शरणम् ? गन्तुम् ।
      • कस्मिन् गन्तुम् ? मुकुन्द-चरणौ ।
    • किमर्थं शरणम् जनित-अनुतापात् 
    • कस्य शरणम् ? जन्तोः । कीदृशस्य जन्तोः ? चकितस्य ।
      • किमर्थं चकितस्य ? नित्य-अपराध-निवहात् ।
    • कदा शरणम् ? विपाक-समये प्राप्ते (सति) 
      • किमर्थं प्राप्ते ? प्रत्येकं दुर्व्यपोहात् ।
        • कैः दुर्व्यपोहात् ? अब्द-नियुतैः अपि ।

  • अब्द-नियुतैः = प्रायश्चित्तक्रमैः लक्षसंख्याकैः । प्रत्येकम् = एकैकम् ।
  • दुर्व्यपोहात् = अपहर्तुं / शुद्धीकर्तुं दुष्करात् (अथवा) अशक्यनिवर्तनात् ।
  • विपाकसमये प्राप्ते = फलप्राप्तिसमये समायाते ।
  • जनितानुतापात् = उत्पन्नपश्चात्तापात् ।
  • नित्यापराधनिवहात् = नित्यं कृतत्वात् दृढसंस्कृतात् अपचारकारणात् ।
  • चकितस्य = भीतस्य । जन्तोः = चेतनस्य ।
  • मुकुन्द-चरणौ = मुकुन्दस्य पादपङ्कजयोः ।
  • शरणं गन्तुम् = रक्षकत्वेन प्राप्तुम्। त्वम् = भवती । क्षमे = हे समर्थे ।

नित्यापराधानां परम्पराकारणात् प्रायश्चित्तशतैरपि निवारयितुम् अशक्यपापवशात्, तेषां फलभोगकाले प्राप्ते किङ्कर्तव्यविमूढः इव स्थितं चेतनं मुकुदचरणं शरणं प्रापयितुं समार्था त्वम् ।

धर्मद्रुहं सकलदुष्कृतिसार्वभौमम्
आत्मानभिज्ञमनुतापलवोज्झितं माम् ।
वैतानसूकरपतेश्चरणारविन्दे
सर्वंसहे ननु समर्पयितुं क्षमा त्वम् ॥२९॥

धर्म-द्रुहम् सकल-दुष्कृति-सार्वभौमम्
आत्म-अनभिज्ञम् अनुतापलप-लव-उज्झितम्
माम् वैतान-सूकर-पतेः चरण-अरविन्दे
सर्वंसहे ननु समर्पयितुम् क्षमा त्वम् ।

सर्वंसहे ! धर्म-द्रुहं, सकल-दुष्कृति-सार्वभौमम् , आत्म-अनभिज्ञम् , अनुताप-लव-उज्झितं मां, वैतान-सूकर-पतेः चरण-अरविन्दे समर्पयितुं त्वं क्षमा ननु ।

 

  • सर्वंसहे ! त्वं क्षमा (असि) ननु ।
    • किं कर्तुं क्षमा ? समर्पयितुम्
      • कुत्र समर्पयितुम् ? चरण-अरविन्दे
        • कस्य चरण-अरविन्दे ? वैतान-सूकर-पतेः
      • कं समर्पयितुम् ? माम्
        • कीदृशं माम् ? धर्म-द्रुहम्
        • पुनः कीदृशं माम् ? सकल-दुष्कृति-सार्वभौमम्
        • पुनः कीदृशं माम् ? आत्म-अनभिज्ञम्
        • पुनः कीदृशं माम् ? अनुताप-लव-उज्झितम्
  • हे सर्वंसहे = हे भूदेवि ।
  • धर्मद्रुहम् = धर्मेभ्यो द्रुह्यति, तादृशम् ।
  • सकलदुष्कृतिसार्वभौमम् = सर्वविधेषु दुष्कर्मसु अग्रगण्यम् ।
  • आत्मानभिज्ञम् = जीवपरस्वरूपभेदज्ञानरहितम् ।
  • अनुतापलवोज्झितं माम् = पश्चात्तापवर्जितं माम् ।
  • वैतानसूकरपतेः = यज्ञवराहस्य । चरणारविन्दे = पादपङ्कजे ।
  • समर्पयितुम् = आत्मानम् अर्पयितुम् ।
  • त्वम् = भवती । क्षमा ननु = समर्था खलु ।

हे सर्वंसहे ! अहं धर्मस्य शत्रुः, सकलविधपापिनां चक्रवर्ती, आत्मज्ञानविरहितः, पश्चात्तापभाववर्जितः । तादृशं मां यज्ञवराहस्य तव पतेः पादयोः समर्पयितुं भवती एव समर्था खलु ।

 

त्राणाभिसन्धिसुलभेऽपि सदा मुकुन्दे
संसारतन्त्रवहनेन विलम्बमाने ।
रक्षाविधौ तनुभृतामनघानुकम्पा
मातः स्वयं वितनुषे महतीमपेक्षाम्॥३०॥

त्राण-अभिसन्धि-सुलभे अपि सदा मुकुन्दे
संसार-तन्त्र-वहनेन विलम्बमाने
रक्षा-विधौ तनुभृताम् अनघ-अनुकम्पा
मातः स्वयम् वितनुषे महतीम् अपेक्षाम् ।

[पाठान्तरम् – …सुभगे / …सुलभे]

मातः ! मुकुन्दे सदा त्राण-अभिसन्धि-सुलभे (सति) अपि, संसार-तन्त्र-वहनेन विलम्बमाने (सति), अनघ-अनुकम्पा (त्वं), तनुभृतां रक्षा-विधौ, महतीम् अपेक्षां स्वयं वितनुषे ।

  • मातः ! (त्वं) वितनुषे । कथं वितनुषे ? स्वयम् ।
    • कीदृशी त्वम् ? अनघ-अनुकम्पा ।
    • कां वितनुषे ? अपेक्षाम् । कीदृशीम् ? महतीम् ।
    • कस्मिन् वितनुषे ? रक्षा-विधौ ।
      • केषां रक्षा-विधौ ? तनुभृताम् ।
    • कदा वितनुषे ? मुकुन्दे सदा त्राण-अभिसन्धि-सुलभे (सति) अपि ।
    • पुनः कदा वितनुषे ? संसार-तन्त्र-वहनेन विलम्बमाने (एव सति)।
  • मातः = हे मातः । सदा = सर्वदा।
  • त्राण- = रक्षणम् । –अभिसन्धि- = दत्तवचनविषयः / पूर्वाङ्गीकरणविषयः ।
  • -सुलभे = सुखेन लभ्यः, तस्मिन् । मुकुन्दे = भगवति ।
  • संसार-तन्त्र-वहनेन = ऐहिकव्यवहारनिर्वहणाय ।
  • विलम्बमाने = चिरायति (सति) । अनघानुकम्पा = निर्मलकरुणारूपा ।
  • तनुभृताम् = जीवानाम् । रक्षाविधौ = रक्षणक्रमे ।
  • महतीम् = बृहत्प्रमाणाम् । अपेक्षाम् = सङ्कल्पम् ।
  • स्वयम् = स्वशक्त्या । वितनुषे = विस्तारयसि ।

हे जननि ! यद्यपि तव पतिः आर्तत्राणपरायणः, तथापि तत्प्रक्रियानिर्वहणाय समुचितकालार्थम् अनिवार्यतया प्रतीक्षते सः । एवं यदा रक्षणकर्मणि विलम्बः जायते, तदा निर्मलकरुणया भक्तजनरक्षणे भगवन्तं निग्रहसङ्कल्पात् निवृत्य अनुग्रहार्थं स्वयं त्वरयसि ।

पत्युर्दक्षिणपाणिपङ्कजपुटे विन्यस्तपादाम्बुजा
वामं पन्नगसार्वभौमसदृशं पर्यङ्कयन्ती भुजम् ।
पोत्रस्पर्शलसत्कपोलफलका फुल्लारविन्देक्षणा
सा मे पुष्यतु मङ्गलान्यनुदिनं सर्वाणि सर्वंसहा ॥ ३२ ॥

पत्युः दक्षिण-पाणि-पङ्कज-पुटे विन्यस्त-पाद-अम्बुजा
वामम् पन्नग-सार्वभौम-सदृशम् पर्यङ्कयन्ती भुजम्
पोत्र-स्पर्श-लसत्-कपोल-फलका फुल्ल-अरविन्द-ईक्षणा
सा मे पुष्यतु मङ्गलानि अनुदिनम् सर्वाणि सर्वंसहा ॥ 

पत्युः दक्षिण-पाणि-पङ्कज-पुटे विन्यस्त-पाद-अम्बुजा, पन्नग-सार्वभौम-सदृशं वामं भुजं पर्यङ्कयन्ती, पोत्र-स्पर्श-लसत्-कपोल-फलका, फुल्ल-अरविन्द-ईक्षणा सा, सर्वंसहा, मे सर्वाणि मङ्गलानि अनुदिनं पुष्यतु ।

  • पुष्यतु । कदा पुष्यतु ? अनुदिनम् ।
    • कानि पुष्यतु ? सर्वाणि मङ्गलानि । कस्मै पुष्यतु ? मे ।
    • का पुष्यतु ? सा। कीदृशी सा ? सर्वंसहा ।
      • पुनः कीदृशी सा ? विन्यस्त-पाद-अम्बुजा ।
        • कस्मिन् विन्यस्त-पाद-अम्बुजा? दक्षिण-पाणि-पङ्कज-पुटे।
          • कस्य दक्षिण-पाणि-पङ्कज-पुटे ? पत्युः ।
      • किङ्कुर्वन्ती सा ? पर्यङ्कयन्ती । कं पर्यङ्कयन्ती ? वामं भुजम् ।
        • कीदृशं भुजम् ? पन्नग-सार्वभौम-सदृशम् ।
      • पुनः कीदृशी सा ? पोत्र-स्पर्श-लसत्-कपोल-फलका ।
      • पुनः कीदृशी सा ? फुल्ल-अरविन्द-ईक्षणा ।
  • पत्युः = भर्तुः। दक्षिणपाणिपङ्कजपुटे = पद्मसदृशे दक्षिणकरतले ।
  • विन्यस्तपादाम्बुजा = संलग्नौ पङ्कजतुल्यपादौ यस्याः सा ।
  • पन्नगसार्वभौम-सदृशम् = अनन्तशेष-समम् ।
  • वामं भुजं पर्यङ्कयन्ती = दक्षिनेतरबाहुं तल्पं कुर्वन्ती ।
  • पोत्र- = सूकरः, तस्य । स्पर्श- = संगम/संसर्गेन । लसत्- = प्रकाशमानं / पुलकितम्। कपोल-फलका = फलक-सदृश-कपोलौ यस्याः सा ।
  • फुल्ल- = विकसितम् । अरविन्द- = कमलसदृशम् । ईक्षणा = नेत्रे यस्याः सा ।
  • सर्वंसहा = सर्वेषां दोषान् या सहते सा। मे = मम ।
  • सर्वाणि मङ्गलानि = सकलानि शुभानि । अनुदिनम् = प्रतिदिनम् । पुष्यतु = वर्धयतु ।

भर्तुः पद्मसदृशे दक्षिणकरतले स्वस्य पङ्कजतुल्यपादौ न्यस्तवती, भगवतः दक्षिनेतरबाहुं तल्पमिव कुर्वती, सूकरवदनस्य दीर्घकपोलेन सह स्वकपोलं संस्पर्षयन्ती, विकसितपद्मसदृशनेत्रा सर्वंसहा मम सकलविधानि मङ्गलानि वर्धयतु।

 

अस्येशाना जगत इति या श्रूयते विष्णुपत्नी
तस्याः स्तोत्रं विरचितमिदं वेङ्कटेशेन भक्त्या ।
श्रद्धाभक्तिप्रचयगुरुणा चेतसा संस्तुवानः
यद्यत् काम्यं सपदि लभते तत्र तत्र प्रतिष्ठाम् ॥३३॥

अस्य ईशाना जगतः इति या श्रूते विष्णु-पत्नी
तस्याः स्तोत्रम् विरचितम् इदम् वेङ्कटेशेन भक्त्या
श्रद्धा-भक्ति-प्रचय-गुरुणा चेतसा संस्तुवानः
यत् यत् काम्यम् सपदि लभते तत्र तत्र प्रतिष्ठाम् ।

या विष्णु-पत्नी अस्य जगतः ईशाना इति श्रूयते, तस्याः वेङ्कटेशेन भक्त्या विरचितम् इदं स्तोत्रं, श्रद्धा-भक्ति-प्रचय-गुरुणा चेतसा संस्तुवानः, यत् यत् काम्यं, तत्र तत्र प्रतिष्ठां सपदि लभते ।

  • लभते । कदा लभते ? सपदि ।

    • कां लभते ? यत् यत् काम्यं, तत्र तत्र प्रतिष्ठाम् ।
    • के लभते ? संस्तुवानः । कथं संस्तुवानः ? चेतसा ।
      • कीदृशेन चेतसा ? श्रद्धा-भक्ति-प्रचय-गुरुणा ।
    • किं संस्तुवानः ? इदं स्तोत्रम्। कीदृशं स्तोत्रम् ? विरचितम् ।
    • कथं विरचितम् ? भक्त्या। केन विरचितम् ? वेङ्कटेशेन ।
    • कस्याः स्तोत्रम्? या विष्णु-पत्नी ईशाना इति श्रूयते, तस्याः।
      • कस्य ईशाना ? अस्य जगतः ।
  • या = भूः । विष्णुपत्नी = जगन्नाथस्य पत्नी । अस्य = पुरोदृश्यमानस्य ।
  • ईशाना = ईशित्री । इति = एवम् । श्रूयते = श्रुत्या प्रतिपाद्यते। तस्याः = भूदेव्याः ।
  • वेङ्कटेशेन = निगमान्तगुरुणा मया । भक्त्या = भक्तिभावेन ।
  • विरचितम् = प्रणीतम् । इदं स्तोत्रम् = एषा स्तुतिरूपा कृतिः ।
  • श्रद्धा- = आस्तिक्यबुद्धिः । भक्ति- = विश्वासः ।
  • प्रचयगुरुणा = (तयोः श्रद्धा-भक्त्योः) अभिवृद्ध्या ।
  • चेतसा = चित्तेन । संस्तुवानः = प्रार्थयन् (पुरुषः) ।
  • यद्यत्काम्यम् = यत् यत् कामयते । तत्र तत्र प्रतिष्ठाम् = स्थितम् ।
  • सपदि = शीघ्रम् । लभते = प्राप्नोति ।

विष्णुपत्नी, जगतः ईशाना इत्यादि-रीत्या श्रुतिभिः या प्रतिपाद्यते, तस्याः मया वेङ्कटेशेन भक्त्या विरचितं स्तोत्रमिदं वर्धितश्रद्धाभक्तिपुरस्सरं यः स्तवनं करोति सः यद्यत् कामयते तत्सर्वम् अचिरात् प्राप्नोति ।

Shankari Shankuru

शङ्करि शङ्कुरु

सावेरि-रागः, आदि-तालः

रचयिता – श्री. श्यामाशास्त्री

गायिका – श्रीमती स्वाती रविचन्द्रन् 

चित्रकारः – श्री. केशव्

Sāveri rāgam, Ādi tālam

Composed by Sri. Śyāmāśāstrī

Sung by Smt. Smt. Swathi Ravichandran

Paintings © Sri. Keshav

https://nivedita2015.wordpress.com/ShankariShankuru

Sanskrit Compositions in Carnatic Music – कर्णाटकसङ्गीतस्य संस्कृतरचनाः

शङ्करि शङ्कुरु चन्द्रमुखि अखिलाण्डेश्वरि

शाम्भवि सरसिजभववन्दिते गौरि अम्ब

[पल्लवि] शङ्करि शं-कुरु चन्द्र-मुखि अखिलाण्ड-ईश्वरि शाम्भवि सरसिज-भव-वन्दिते गौरि अम्ब ।

O Śaṅkarī (शङ्करि) ! Please take care of our welfare (शं-कुरु). O One with the face (मुखि) that is (beautiful) like the moon (चन्द्र-) ! O Goddess of the entire cosmos, Akhilāṇḍeśvarī (अखिलाण्ड-ईश्वरि) ! O Śāmbhavī (शाम्भवि) ! O One worshipped (वन्दिते) by Brahmā, who resides (भव-) in the lotus (सरसिज-) ! O Gaurī (गौरि) ! O Mother (अम्ब) !

https://sa.wikipedia.org/wiki/श्यामाशास्त्री_(कर्णाटकसङ्गीतम्)
https://en.wikipedia.org/wiki/Shyama_Shastri
http://syamakrishnavaibhavam.blogspot.com/

श्यामाशास्त्री कर्णाटकसङ्गीतप्रकारस्य त्रिमूर्तिषु अन्यतमः। एषः अपि त्रिमूर्तिषु अन्यद्वाविव तमिळनाडुराज्यस्य तिरुवारूरुप्रदेशे एव अजायत । अस्य मूलं नाम वेङ्कटकृष्णः इति । सः कतिचन स्वरजतयः, वर्णाः, कृतीः च श्यामकृष्णनाम्ना अङ्कितेन रचितवान् ।

Shyama Shastri (1762 – 1827), is one of the Trinity of Carnatic music. He was born in Tiruvarur, Tamil Nadu. He composed kritis, varṇa(s) and svarajati(s) with the ankita or mudra (signature) Śyāma Krishna.

सङ्कटहारिणि रिपुविदारिणि कल्याणि

सदानतफलदायिके हरनायिके जगज्जननि

[अनुपल्लवि] सङ्कट-हारिणि रिपु-विदारिणि कल्याणि सदा-नत-फल-दायिके हर-नायिके जगत्-जननि ।

O Destroyer (हारिणि) of anxiety (सङ्कट-) ! O Destroyer (विदारिणि) of enemies (रिपु)! O Auspicious one, Kalyāṇī (कल्याणि) ! O Bestower (दायिके) of fruits of the actions (फल-) to those who always (सदा-) worshipfully bow (नत-) at you ! O Consort (नायिके) of Śiva (हर-) ! O Mother (जननि) of this Universe (जगत्-) !

Except for the word śaṅ-kuru, to pray for the bestowal of welfare, all the other words address the Goddesss by different names: śaṅkarī, candra-mukhī, akhilāṇḍeśvarī, śāmbhavī, sarasijabhava-vanditā, gaurī, ambā saṅkaṭa-hāriṇī, ripu-vidāriṇī, kalyāṇī, sadā-nata-phala-dāyikā, hara-nāyikā jagaj-jananī śyāmakṛṣṇa-sodarī, śyāmalā, śātodarī, sāma-gāna-lolā, bālā, and sadārti-bhañjana-śīlā

श्यामकृष्णसोदरि श्यामले शातोदरि

सामगानलोले बाले सदार्तिभञ्जनशीले

[चरणम् ३] श्याम-कृष्ण-सोदरि श्यामले शातोदरि साम-गान-लोले बाले सदा-आर्ति-भञ्जन-शीले ।

O Sister (सोदरि) of the Dark-colored Kṛṣṇa (श्याम-कृष्ण-) ! O Śyāmaḻā (श्यामले) ! O One with a small belly or a slender waist, Śātodarī (शात-उदरि) ! O Enjoyer (लोले) of the musical rendition (गान-) of Sāma Veda (साम-) ! O young girl, Bālā (बाले) ! O One who is skilled (शीले) in always (सदा-) destroying (भञ्जन-) the problems (आर्ति-) of the devotees !

Follow Smt. Swathi Ravichandran:

https://www.youtube.com/swathiravichandran

https://www.facebook.com/swathi.music

https://www.instagram.com/swathrav

https://twitter.com/swathrav

Follow Sri. Keshav:

https://krishnafortoday.com

https://twitter.com/keshav61

Bhoostuti – Sanskrit Lecture Series by Sujatha 2

Refer here for the lecture series in Tamil by Dr. Sreeram Jaganath on Bhoostuti – https://nivedita2015.wordpress.com/2022/05/03/bhoostuti/

भूस्तुतिः  bhūstutiḥ

https://nivedita2015.wordpress.com/bhoostuti/

संस्कृतेन संस्कृतग्रन्थपरिचयः – Sanskrit Lecture Series on Literary Works

स्तोत्रकारः – श्रीवेदान्तदेशिकः

प्रस्तोत्री – श्रीमती सुजाता रमेशः

गायिका – डॉ. हरिणी अगरम्

Stotram by ShreeVedaantaDeshika

Presented by Smt. Sujatha Ramesh

Sung by Dr. Harini Agaram

Continued from https://nivedita2015.wordpress.com/2022/06/12/bhoostuti-sanskrit-lecture-series-by-sujatha/

This post covers part 2. 

क्रीडावराहदयिते कृतिनः क्षितीन्द्राः
सङ्क्रन्दनस्तदितरेऽपि दिशामधीशाः ।
आमोदयन्ति भुवनान्यलिकाश्रितानाम्
अम्ब त्वदङ्घ्रिरजसां परिणामभेदैः ॥११॥

क्रीडा-वराह-दयिते कृतिनः क्षितीन्द्राः सङ्क्रन्दनः तत्-इतरे अपि दिशाम् अधीशाः आमोदयन्ति भुवनानि अलिक-आश्रितानाम् अम्ब त्वत्-अङ्घ्रि-रजसाम् परिणाम-भेदैः ।

क्रीडा-वराह-दयिते ! अम्ब ! कृतिनः क्षितीन्द्राः सङ्क्रन्दनः तत्-इतरे दिशाम् अधीशाः अपि अलिक-आश्रितानां त्वत्-अङ्घ्रि-रजसां परिणाम-भेदैः भुवनानि आमोदयन्ति ।

  • क्रीडा-वराह-दयिते ! अम्ब !
  • आमोदयन्ति
    • के आमोदयन्ति ? क्षितीन्द्राः, सङ्क्रन्दनः, अधीशाः अपि 
      • कीदृशाः क्षितीन्द्राः ? कृतिनः
      • के अधीशाः ? तत्-इतरे । कासाम् अधीशाः ? दिशाम्
    • कैः आमोदयन्ति ? परिणाम-भेदैः
      • केषां परिणाम-भेदैः ? त्वत्-अङ्घ्रि-रजसाम् 
      • कीदृषां त्वत्-अङ्घ्रि-रजसाम् ? अलिक-आश्रितानाम्
  • क्रीडावराहदयिते = हे लीलावराहस्य प्रिये । अम्ब = हे मातः ।
  • कृतिनः = कार्यकुशलाः । क्षितीन्द्राः = भूपालकाः ।
  • सङ्क्रन्दनः = इन्द्रः। तदितरे = अन्ये अपि ।
  • दिशाम् अधीशाः = दिक्पालकाः। अलिक-आश्रितानाम् = ललाटगतानाम् ।
  • त्वत्-अङ्घ्रि-रजसाम् = तव पादधूलिः । परिणामभेदैः = विकारवशात् ।
  • भुवनानि = लोकाः । आमोदयन्ति = अधिवासयन्ति, सन्तोषयन्ति ।

हे लीलावराहस्य पत्नि ! हे अम्ब ! प्रसिद्धाः भूपालकाः ये च स्वस्वकर्मणि सिद्धहस्ताः, स्वयं देवेन्द्रः, अन्ये च दिक्पालकाः अपि तव चरणं शरणं गताः । एवं तेषां ललाटस्पृष्टस्य तव पादधूलेः रूपभेदेन रजसा लोकाः सुगन्धभरिताः भवन्ति ।

भूतेषु यत्त्वदभिमानविशेषपात्रं
पोषं तदेव भजतीति विभावयन्तः ।
भूतं प्रभूतगुणपञ्चकमाद्यमेतत्
प्रायो निदर्शनतया प्रतिपादयन्ति ॥१२॥

भूतेषु यत्-त्वत्-अभिमान-विशेष-पात्रम् पोषम् तत् एव भजति इति विभावयन्तः भूतम् प्रभूत-गुण-पञ्चकम् आद्यम् एतत् प्रायः निदर्शनतया प्रतिपादयन्ति ।

भूतेषु यत्-त्वत्-अभिमान-विशेष-पात्रं तत् एव पोषं भजति इति विभावयन्तः प्रभूत-गुण-पञ्चकम् आद्यम् एतत् भूतं प्रायः निदर्शनतया प्रतिपादयन्ति ।

  • प्रतिपादयन्ति
    • किं प्रतिपादयन्ति ? एतत् भूतम्
      • कीदृशं भूतम् ? प्रभूत-गुण-पञ्चकम्, आद्यम्
    • कथं प्रतिपादयन्ति ? प्रायः निदर्शनतया।
    • के प्रतिपादयन्ति ? विभावयन्तः
        • किम् इति विभावयन्तः ? तत् एव पोषं भजति इति
          • किम् तत् ? यत्-त्वत्-अभिमान-विशेष-पात्रम्
            • केषु यत्-…-विशेष-पात्रम् ? भूतेषु
  • भूतेषु = भूतनामाङ्कितेषु सर्वेषु ।
  • यत् त्वत्-अभिमान-विशेष-पात्रम् = यत् तव प्रीतिविशेषस्य पात्रम् ।
  • तत् एव = तव अभिमानपात्रभूतः एव । पोषं भजति = समृद्धिं गच्छति ।
  • इति = इत्थम् । विभावयन्तः = चिन्तयन्तः । प्रभूतम् = प्रचुरम् ।
  • गुणपञ्चकम् = शब्द-स्पर्श-रूप-रस-गन्धादि पञ्चगुणाः ।
  • आद्यम् = श्रेष्ठम् । एतत् भूतम् = पञ्चभूतेषु अन्त्यं, पृथिवीम् ।
  • प्रायेण = प्रायः । निदर्शनताया = दृष्टान्तरूपेण ।
  • प्रदर्शयन्ति = कथयन्ति ।

चेतनाः/भूताः ये च, तव प्रेमातिशयेन एव सर्वैश्वर्यं प्राप्तुं शक्यते इति भावयन्ति, ते अन्यापेक्षया त्वयि विद्यमानपञ्चगुणत्वम् एव तन्निरूपयितुं दृष्टान्तत्वेन प्रदर्शयन्ति ।

कान्तस्तवैष करुणाजलधिः प्रजानाम्
आज्ञातिलङ्घनवशादुपजातरोषः ।
अह्नाय विश्वजननि क्षमया भवत्या
सर्वावगाहनसहामुपयात्यवस्थाम् ॥१३॥

कान्तः तव एषः करुणाजलधिः प्रजानाम् आज्ञा-अतिलङ्घन-वशात् उपजातरोषः अह्नाय विश्व-जननि क्षमया भवत्या सर्व-अवगाहन-सहाम् उपयाति अवस्थाम् ।

विश्व-जननि ! तव कान्तः एषः करुणाजलधिः प्रजानाम् आज्ञा-अतिलङ्घन-वशात् उपजातरोषः । क्षमया भवत्या सर्व-अवगाहन-सहाम् अवस्थाम् अह्नाय उपयाति ।

  • विश्व-जननि !
  • उपयाति । कथम् उपयाति ? अह्नाय 
    • कः उपयाति ? एषः। कः एषः ? तव कान्तः 
      • कीदृशः एषः ? करुणाजलधिः 
      • कथम्भूतः एषः ? उपजातरोषः (सन्) ।
        • कस्मात् उपजातरोषः? आज्ञा-अतिलङ्घन-वशात् 
        • केषाम् आज्ञा-अतिलङ्घन-वशात् ? प्रजानाम् 
    • काम् उपयाति ? अवस्थाम् 
        • कीदृशीम् अवस्थाम् ? सर्व-अवगाहन-सहाम् 
    • कया उपयाति ? भवत्या । कीदृश्या भवत्या ? क्षमया 
  • विश्वजननि = हे विश्वस्य जननि । एषः = अयम् ।
  • तव कान्तः = तव पतिः । करुणाजलधिः = करुणा-सागरः (सन्नपि) ।
  • प्रजानाम् = स्वापत्यानां (विषये) । आज्ञातिलङ्घनवशात् = स्वादेश-पालने च्युति-कारणेन।
  • उपजातरोषः = कृद्धः (सन्) । क्षमया भवत्याः = तव करुणागुणविशेषेण ।
  • अह्नाय = त्वरया । सर्वावगाहनसहाम् = सर्वैः समीपगमनार्हाम् ।
  • अवस्थाम् = स्थितिम् / दशाम्। उपयाति = प्राप्नोति ।

हे विश्वस्य जननि ! तव पतिः करुणासागरः। तथापि स्वस्य आदेशपालने च्युतिवशात् कृद्धः येन च स्वापत्यैः पाप्तुम् अशक्यः भवति । तदा तव विशेषवात्सल्यकारणेन / तव दयया कृद्धोऽपि भगवान् अपराधिनां समीपगमनार्हं सौलभ्यम् अवाप्नोति ।

आश्वासनाय जगतां पुरुषे परस्मिन्
आपन्नरक्षणदशामभिनेतुकामे ।
अन्तर्हितेतरगुणादबलास्वभावात्
औदन्वते पयसि मज्जनमभ्यनैषीः ॥१४॥

आश्वासनाय जगताम् पुरुषे परस्मिन् आपन्न-रक्षण-दशाम् अभिनेतु-कामे अन्तः-हित-इतर-गुणात् अबला-स्वभावात् औदन्वते पयसि मज्जनम् अभ्यनैषीः ।

परस्मिन् पुरुषे जगताम् आश्वासनाय आपन्न-रक्षण-दशाम् अभिनेतुकामे (सति) अन्तः-हित-इतर-गुणात् अबला-स्वभावात् औदन्वते पयसि मज्जनम् अभ्यनैषीः ।

  • (त्वम्) अभ्यनैषीः
    • किम् अभ्यनैषीः ? मज्जनम् ।
    • कुत्र मज्जनम् ? पयसि । कस्मिन् पयसि ? औदन्वते 
    • कस्मात् अभ्यनैषीः ? अबला-स्वभावात् 
      • कीदृशात् अबलास्वभावात्? अन्तः-हित-इतर-गुणात् 
    • कदा अभ्यनैषीः ? अभिनेतुकामे (सति) ।
      • कस्मिन् अभिनेतुकामे सति ? परस्मिन् पुरुषे 
      • किम् अभिनेतुकामे? आपन्न-रक्षण-दशाम् 
      • किमर्थम् आपन्न-रक्षण-दशाम्? आश्वासनाय 
        • केषाम् आश्वासनाय ? जगताम् 
  • परस्मिन् पुरुषे = परमपुरुषे । जगताम् = विश्वस्य (आपन्नजनानाम्) ।
  • आश्वासनाय = सन्तोषाय । आपन्नरक्षणदशाम् = आपदे पतितानां रक्षणस्थानम् ।
  • अभिनेतुकामे = नाटयितुम् इच्छति सति ।
  • अन्तर्हितेतरगुणात् = अन्तः निक्षिप्ताः / अप्रकटिताः गुणाः, तेभ्यः ।
  • अबलास्वभावात् = स्त्रीणां स्वभावसिद्ध-अधैर्यातिशयः, तस्मात् ।
  • औदन्वते = उदन्वसम्बन्धिनि । पयसि = जले ।
  • मज्जनम् = अन्तः प्रवेशः, तम् । अभ्यनैषीः = अभिनीतवती ।

जगते परमपुरुषः आपदे पतितान् जनान् रक्षतीति आश्वासयितुं, स्वस्याः ज्ञान-बल-ऐश्वर्यादि गुणान् सङ्गोप्य अबला इव स्वपत्युः साहाय्यम् अपेक्ष्यमाणा भवती समुद्रजले राक्षसेन प्रवेशिता इव अभिनीतवती।

पूर्वं वराहवपुषा पुरुषोत्तमेन
प्रीतेन भोगिसदने समुदीक्षितायाः ।
पादाहताः प्रलयवारिधयस्तवासन्
उद्वाहमङ्गलविधेरुचिता मृदङ्गाः ॥१५॥

पूर्वम् वराह-वपुषा पुरुषोत्तमेन प्रीतेन भोगिसदने समुदीक्षितायाः पाद-आहताः प्रलय-वारिधयः तव आसन् उद्वाह-मङ्गल-विधेः उचिताः मृदङ्गाः ।

पूर्वं वराह-वपुषा पुरुषोत्तमेन प्रीतेन भोगिसदने समुदीक्षितायाः तव उद्वाह-मङ्गल-विधेः पाद-आहताः प्रलय-वारिधयः उचिताः मृदङ्गाः आसन् ।

  • आसन् ।
    • कदा आसन् ? पूर्वम् 
    • के आसन्? प्रलयवारिधयः। कीदृशाः प्रलयवारिधयः? पादाहताः
    • कीदृशाः आसन् ? मृदङ्गाः । कीदृशाः मृदङ्गाः ? उचिताः 
    • कस्य मृदङ्गाः ? उद्वाहमङ्गलविधेः 
      • कस्याः उद्वाहमङ्गलविधेः ? तव 
          • कीदृश्याः तव ? समुदीक्षितायाः 
            • कस्मिन् समुदीक्षितायाः ? भोगिसदने 
            • केन समुदीक्षितायाः ? पुरुषोत्तमेन 
              • कीदृशेन पुरुषोत्तमेन ? प्रीतेन 
              • पुनः कीदृशेन पुरुषोत्तमेन ? वराह-वपुषा 
  • पूर्वम् = पुरा । वराह-वपुषा = वन्यसूकर-रूपेण ।
  • पुरुषोत्तमेन = परमपुरुषेण । प्रीतेन = अनुरागेण ।
  • भोगसदने = पाताललोके । समुदीक्षितायाः = दृष्टयाः ।
  • तव उद्वाहमङ्गलविधेः = तव विवाहमाङ्गलिककार्ये ।
  • पाद-आहताः = पद्भ्यां ताडिताः । प्रलय-वारिधयः = प्रलय-समुद्राः ।
  • उचिताः = योग्याः । मृदङ्गाः = मर्दलध्वन्यः ।
  • आसन् = अभूवन् ।

पूर्वं यदा त्वं भगवता पातालात् (समुद्रतलात्) बहिरानीता । तदानीं तव पादताडितप्रलयसमुद्रानाम् ध्वनिः एव भवतोः दिव्यदम्पत्योः विवाहकर्मणि उचिताः मृदङ्गमङ्गलस्वनः आसन् ।

व्योमातिलङ्घिनि विभोः प्रलयाम्बुराशौ
वेशन्तलेश इव मातुमशक्यमूर्तेः ।
सद्यः समुद्रवसने सरसैरकार्षीः
आनन्दसागरमपारमपाङ्गपातैः ॥१६॥

व्योम-अतिलङ्घिनि विभोः प्रलय-अम्बु-राशौ वेशन्त-लेशे इव मातुम् अशक्य-मूर्तेः सद्यः समुद्रवसने सरसैः अकार्षीः आनन्दसागरम् अपारम् अपाङ्गपातैः ।

समुद्रवसने ! व्योम-अतिलङ्घिनि प्रलय-अम्बु-राशौ वेशन्त-लेशे इव (सति) मातुम् अशक्य-मूर्तेः विभोः सद्यः सरसैः अपाङ्गपातैः अपारम् आनन्दसागरम् अकार्षीः ।

  • समुद्रवसने !
  • (त्वम्) अकार्षीः । कदा अकार्षीः ? सद्यः 
    • कैः अकार्षीः ? अपाङ्गपातैः
      • कीदृशैः अपाङ्गपातैः ? सरसैः
    • किम् अकार्षीः ? आनन्दसागरम् 
      • कीदृशम् आनन्दसागरम् ? अपारम् 
      • कस्य आनन्दसागरम् ? विभोः
        • कीदृशस्य विभोः ? मातुम् अशक्य-मूर्तेः 
      • कस्मिन् सन्धर्भे मातुम् अशक्य-मूर्तेः ? व्योम-अतिलङ्घिनि प्रलय-अम्बु-राशौ वेशन्त-लेशे इव (सति)
  • समुद्रवसने = हे समुद्रमेव वसनं यस्याः, तस्याः सम्बोधनम्।
  • व्योमातिलङ्घिनि = आकाशम् अतिलङ्घमाणे ।
  • प्रलयाम्बुराशौ = प्रलयकाल-जलसङ्घाते ।
  • विशन्तलेशे इव = अल्पजलाशये इव । 
  • मातुम् = इदमित्थम् इति ज्ञातुम् । 
  • अशक्यमूर्तेः = असाध्यं यस्य शरीरं, तादृशमूर्तेः।
  • सद्यः = तदानीम् ।
  • सरसैः = रससहितैः । अपाङ्गपातैः = कटाक्षवीक्षणैः ।
  • अपारम् = पाररहितम्। आनन्दसागरम् = अनन्तम् आनन्दम् ।
  • अकार्षीः = कृतवती।

हे समुद्रवसने! प्रलयकाले आकाशमपि अतिशेते यः अम्बुराशिः सोऽपि अल्पजलाशयः इव संदृश्यते यज्ञवराहस्य तावत् बृहत् शरीरं पुरतः । तथा मातुमपि अशक्यशरीरमपि तव कटाक्षवीक्षणैः आनन्दसागरे निमज्जितवती।

दंष्ट्राविदारितमहासुरशोणिताङ्कैः
अङ्गैः प्रियस्तव दधे परिरम्भलीलाम् ।
सा ते पयोधिजलकेलिसमुत्थितायाः
सैरन्ध्रिकेव विदधे नवमङ्गरागम्॥१७॥

दंष्ट्रा-विदारित-महा-असुर-शोणित-अङ्कैः अङ्गैः प्रियः तव दधे परिरम्भलीलाम् सा ते पयोधि-जल-केलि-समुत्थितायाः सैरन्ध्रिका इव विदधे नवम् अङ्गरागम् ।

तव प्रियः दंष्ट्रा-विदारित-महा-असुर-शोणित-अङ्कैः अङ्गैः परिरम्भलीलाम् दधे । सा पयोधि-जल-केलि-समुत्थितायाः ते सैरन्ध्रिका इव नवम् अङ्गरागं विदधे ।

  • दधे
    • कः दधे ? प्रियः । कस्याः प्रियः ? तव 
    • कां दधे ? परिरम्भलीलाम् 
    • कैः दधे ? अङ्गैः 
    • कीदृशैः अङ्गैः ? दंष्ट्रा-विदारित-महा-असुर-शोणित-अङ्कैः
  • विदधे
    • कं विदधे ? अङ्गरागम् । कीदृशम् अङ्गरागम् ? नवम् 
    • का विदधे ? सा । काः इव विदधे ? सैरन्ध्रिका इव 
    • कस्याः सैरन्ध्रिका ? पयोधि-जल-केलि-समुत्थितायाः ते 

 

  • दंष्ट्रा-विदारित- = दंष्ट्राभ्यां भेदितः / मारितः ।
  • महासुर- = बृहत्-असुरः । शोणित- = रक्तस्रावः ।
  • अङ्कैः = रक्तेन लाञ्छितैः । अङ्गैः = शरीरभागैः । तव प्रियः = तव कान्तः ।
  • परिरम्भ-लीलाम् = आलिङ्गनसुखम् । दधे = दत्तवान् ।
  • सा = एषा लीला । पयोधि- = समुद्रः ।
  • जल-केलि- = जलक्रीडा । समुत्थितायाः = बहिः आनीतायाः ।
  • ते = तव । सैरन्ध्रिका इव = सेविका इव । नवम् = नव्यम् ।
  • अङ्गरागम् = अङ्गस्य रागः तं (सौन्दर्यवार्धकं द्रव्यम्) । विदधे = अकरोत् ।

तव प्रियः सद्यः एव महासुरं स्वदंष्ट्राभ्यां हत्वा तस्य असुरस्य रक्तेन सिक्तः सन् त्वाम् आलिङ्गनं कृतवान् । तस्य परिरम्भलीला एव भवत्याः सेविका इव अङ्गसौन्दर्यवर्धकस्य लेपनम् अकरोत् इव। तदसुरस्य रक्तं तव पतेः आलिङ्गनेन तव अङ्गं प्राप्य तव सौदर्यं वर्धितवत् इति फलितार्थः।

अन्योन्यसंवलनजृम्भिततूर्यघोषैः
संवर्तसिन्धुसलिलैर्विहिताभिषेका ।
एकातपत्रयसि विश्वमिदं गुणैः स्वैः
अध्यास्य भर्तुरधिकोन्नतमंसपीठम्॥१८॥

अन्योन्य-संवलन-जृम्भित-तूर्य-घोषैः संवर्त-सिन्धु-सलिलैः विहित-अभिषेका एकातपत्रयसि विश्वम् इदम् गुणैः स्वैः अध्यास्य भर्तुः अधिकोन्नतम् अंसपीठम् ।

अन्योन्य-संवलन-जृम्भित-तूर्य-घोषैः संवर्त-सिन्धु-सलिलैः विहित-अभिषेका (सती) भर्तुः अधिकोन्नतम् अंसपीठम् अध्यास्य, स्वैः गुणैः इदं विश्वम् एकातपत्रयसि ।

  • (त्वम्) एकातपत्रयसि
    • किम् एकातपत्रयसि ? इदं विश्वम् 
    • कैः एकातपत्रयसि ? स्वैः गुणैः 
    • किं कृत्वा एकातपत्रयसि ? अध्यास्य 
      • किम् अध्यास्य ? अंसपीठम् । कस्य अंसपीठम् ? भर्तुः 
      • कीदृशम् अंसपीठम् ? अधिकोन्नतम् 
      • कीदृशी सती त्वम् ? विहित-अभिषेका (सती) ।
        • कैः विहिताभिषेका? अन्योन्यसंवलनजृम्भिततूर्यघोषैः
        • कीदृशैः अन्योन्य…घौषैःसंवर्त-सिन्धु-सलिलैः 

 

  • अन्योन्य- = परस्परम् । संवलन- = परिष्वङ्गः ।
  • जृम्भित- = समुत्पन्नः । तूर्य-घोषैः = वाद्यघोषैः ।
  • संवर्त- = प्रलयः, तस्मिन् । सिन्धु- = समुद्रः ।
  • सलिलैः = जलैः । विहित-अभिषेका = विहितः अभिषेकः यस्याः सा ।
  • भर्तुः = पत्युः । अधिकोन्नतम् = उत्तुङ्गम् ।
  • अंसपीठम् = भुजः एव पीठं / भद्रासनम् ।
  • अध्यास्य = अधिष्ठाय । इदं विश्वम् = एतत् जगत् ।
  • स्वैः गुणैः = तव सद्गुणैः। एकातपत्रयसि = सार्वभौमत्वेन परिपालयसि ।

प्रलयकाले समुद्रतरङ्गानां सङ्घट्टनेन समुत्पन्नः शब्दः वाद्यघोषः इव श्रूयते। तदा समुद्रजलैः अभिषिञ्चमाना त्वं, तव भर्तुः अम्सपीठं नाम उन्नतासने स्थित्वा जगदिदं सार्वभौमत्वेन परिपालयसि ।

भर्तुस्तमालरुचिरे भुजमध्यभागे
पर्यायमौक्तिकवती पृषतैः पयोधेः ।
तापानुबन्धशमनी जगतां त्रयाणां
तारापथे स्फुरसि तारकिता निशेव ॥१९॥

भर्तुः तमाल-रुचिरे भुज-मध्य-भागे पर्याय-मौक्तिकवती पृषतैः पयोधेः ताप-अनुबन्ध-शमनी जगताम् त्रयाणाम् तारा-पथे स्फुरसि तारकिता निशा इव ।

त्रयाणां जगतां ताप-अनुबन्ध-शमनी, पयोधेः पृषतैः पर्याय-मौक्तिकवती, तमाल-रुचिरे भर्तुः भुज-मध्य-भागे, तारा-पथे तारकिता निशा इव, (त्वं) स्फुरसि ।

  • (त्वं) स्फुरसि 
    • कीदृशी त्वम् ? ताप-अनुबन्ध-शमनी 
      • केषां तापानुबन्धशमनी ? जगताम्। केषां जगताम् ? त्रयाणाम्
    • पुनः कीदृशी त्वम् ? पर्याय-मौक्तिकवती 
      • कैः पर्याय-मौक्तिकवती ? पृषतैः । कस्य पृषतैः ? पयोधेः 
    • का इव स्फुरसि ? निशा इव । कीदृशी निशा इव ? तारकिता 
      • कुत्र निशा इव ? तारा-पथे 
    • कुत्र स्फुरसि ? भुज-मध्य-भागे । कस्य भुजमध्यभागे ? भर्तुः 
      • कीदृशे भुज-मध्य-भागे ? तमाल-रुचिरे 

 

  • पयोधेः = समुद्रस्य । पृषतैः = जलबिन्दुभिः ।
  • पर्यायेण = सदृशवस्तुना । मौक्तिकवती = मौक्तिकसदृशजलबिन्दुमती ।
  • जगतां त्रयाणाम् = त्रिभुवनस्य ।
  • तापानुबन्धशमनी = तापत्रयादुत्पन्नदुःखापनयने समर्था ।
  • तमाल-रुचिरे = तमालवृक्षसदृशनिबिडकृष्णवर्णे ।
  • भर्तुः = पत्युः। भुजमध्यभागे = वक्षसि ।
  • तारापाथे = गगने । तारकिता = सञ्जातनक्षत्रा ।
  • निशा इव = रात्रिः तुल्यम् । स्फुरसि = प्रकाशसे ।

भूदेवी सद्यैव समुद्रात् बहिरानीता । अतः एव तस्याः तनौ जलबिन्दवः संलग्नाः सन्ति । सा च कृष्णवर्णीयस्य भगवतः वक्षस्थले उपविष्ठा वर्तते । एवं तमालवृक्षसदृशनिबिडकृष्णवर्णभगवतः वक्षस्थलः इति आकाशे तव तनौ संलग्नजलबिन्दुसहिता त्वं तारागणैः प्रकाशमाणा रात्रिः इव शोभसे ।

आसक्तवासवशरासनपल्लवैस्त्वां
संवृद्धये शुभतटिद्गुणजालरम्यैः ।
देवेशदिव्यमहिषीं धृतसिन्धुतोयैः
जीमूतरत्नकलशैरभिषिञ्चति द्यौः ॥२०॥

आसक्त-वासव-शरासन-पल्लवैः त्वाम् संवृद्धये शुभ-तटित्-गुण-जाल-रम्यैः देवेश-दिव्य-महिषीम् धृत-सिन्धु-तोयैः जीमूत-रत्न-कलशैः अभिषिञ्चति द्यौः ।

द्यौः, आसक्त-वासव-शरासन-पल्लवैः शुभ-तटित्-गुण-जाल-रम्यैः धृत-सिन्धु-तोयैः जीमूत-रत्न-कलशैः, संवृद्धये देवेश-दिव्य-महिषीं त्वाम् अभिषिञ्चति ।

  • अभिषिञ्चति । का अभिषिञ्चति ? द्यौः 
    • काम् अभिषिञ्चति ? त्वाम् 
      • कीदृषीं त्वाम् ? देवेश-दिव्य-महिषीम् 
    • किमर्थम् अभिषिञ्चति ? संवृद्धये ।
    • कैः अभिषिञ्चति ? जीमूत-रत्न-कलशैः ।
      • कीदृशैः जीमूत-रत्न-कलशैः ? धृत-सिन्धु-तोयैः ।
      • पुनः कीदृशैः ? आसक्त-वासव-शरासन-पल्लवैः 
      • पुनः कीदृशैः ? शुभ-तटित्-गुण-जाल-रम्यैः 
  • द्यौः = नभस्थलम् /आकाशः । देवेश- = देवाधिदेवस्य ।
  • दिव्य-महिशीम् = पट्टमहिषीम् । आसक्त- = समन्तात् सक्तः ।
  • वासव- = इन्द्रः, तस्य । शरासन- = धनुः ।
  • पल्लवैः = आम्रकिसलयः (आम्रदल-सङ्घात-अलङ्कृत-कण्ठः), तैः ।
  • शुभ- = मङ्गलम् । तटित्- = सौदामिनी । गुण-जाल- = तन्तु-बन्धः ।
  • रम्यैः = रमणीयैः समूहैः । धृत-सिन्धु-तोयैः = समुद्रजलं धृतवद्भिः ।
  • जीमूत-रत्न-कलशैः = मेघाः एव रत्नखचितघटाः ।
  • संवृद्धये = सस्यादि समृद्ध्यर्थम् । अभिषिञ्चति = अभिषेकं करोति ।

द्यौः (आकाशेति सुवासिनी काचित्) त्वां देवदेवस्य पट्टमहिषीं समुद्रजलं धृतवद्भिः मेघरूपरत्नखचितघटैः, यस्य घटस्य ग्रीवायाम् इन्द्रधनुः मङ्गलाम्रपत्राणि इव बद्धाः सन्ति, आकाशे प्रतीयमानाः सौदामिनीः घटे तन्तुरूपेण ओत-प्रोततया निबद्धाः सन्ति तादृशघटैः सस्यादिसमृद्धिनिमित्तम् अभिषिञ्चति ।