Kaupeenapancakam

आत्मध्यान-श्लोकानां पारायणम् – Chanting of shlokas on “ātmadhyānam” by Pujyasri Swami Omkarananda

कौपीनपञ्चकम्
वेदान्तवाक्येषु सदा रमन्तः
भिक्षान्नमात्रेण च तुष्टिमन्तः ।
अशोकवन्तः करुणैकवन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ १ ॥
मूलं तरोः केवलमाश्रयन्तः
पाणिद्वयं भोक्तुममन्त्रयन्तः ।
कन्थामिव श्रीमपि कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ २ ॥
देहादिभावं परिमार्जयन्तः
आत्मानमात्मन्यवलोकयन्तः ।
नान्तं न मध्यं न बहिस्स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ३ ॥
स्वानन्दभावे परितुष्टिमन्तः
संशान्तसर्वेन्द्रियदृष्टिमन्तः ।
अहर्निशं ब्रह्मणि ये रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ४ ॥
पञ्चाक्षरं पावनमुच्चरन्तः
पतिं पशूनां हृदिभावयन्तः ।
भिक्षाशनादिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ५ ॥

kaupīnapañcakam

vedāntavākyeṣu sadā ramantaḥ
bhikṣānnamātreṇa ca tuṣṭimantaḥ ।
aśokavantaḥ karuṇaikavantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ ॥ 1 ॥
mūlaṃ taroḥ kevalamāśrayantaḥ
pāṇidvayaṃ bhoktumamantrayantaḥ ।
kanthāmiva śrīmapi kutsayantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ ॥ 2 ॥
dehādibhāvaṃ parimārjayantaḥ
ātmānamātmanyavalokayantaḥ ।
nāntaṃ na madhyaṃ na bahissmarantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ ॥ 3 ॥
svānandabhāve parituṣṭimantaḥ
saṃśāntasarvendriyadṛṣṭimantaḥ ।
aharniśaṃ brahmaṇi ye ramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ ॥ 4 ॥
pañcākṣaraṃ pāvanamuccarantaḥ
patiṃ paśūnāṃ hṛdibhāvayantaḥ ।
bhikṣāśanādikṣu paribhramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ ॥ 5 ॥

https://sa.wikisource.org/wiki/यतिपञ्चकम्_%28बृहत्स्तोत्ररत्नाकरान्तर्गतम्%29

Leave a comment